________________
१४०
त्रिषष्टिशलाकापुरुषचरित्रम् तेन स एव हस्तो हस्तेन गृहीत एव न मुक्तः। ततो राज्ञा विवाहितः । सतां रेणुकेति च स्थापितं तस्या नाम । कलत्रप्रार्थनया च मुनिना सर्वा अपि श्यालिकाः सज्जीकृताः। तां च प्राप्तयौवनामुद्दिश्य मुनिना ब्राह्मचरुः प्रारब्धः । रेणुकाप्रार्थनया च हस्तिनापुरपतेरनन्तवीर्यस्य गृहीण्यास्तद्भगिन्याः कृते क्षात्रश्चरुरारब्धः । रेणुकया क्षात्रश्चरुः स्वयं भक्षितो ब्राह्मश्चरुर्भगिन्याः प्रदत्तः । ततो रेणुकाया जातो रामः पुत्रः। तद्भगिन्याश्च जातः कार्तवीर्यः।।
अन्यदा तत्र कश्चिद विद्याधरः समायातः । तस्यातीसाररोगातस्य रामेण कृता परिचर्या । तेन तुष्टेन रामस्य दत्ता परशुविद्या । साधिता तेन। ततः प्रभृति च स परशुराम इति प्रसिद्धि प्राप्त: । अन्यदा स्वस्वसुर्मिलनाय गता हस्तिनापुरे रेणुका। तत्रानन्तवीर्येण रेणुकायामुपपतित्वेन जनितः पुत्रः । सपुत्राप्यङ्गीकृता सा जमदग्निना। परं परशुरामेणासहमानेन परशुना परासुः कृता सा । एतञ्चानन्तवीर्येण श्रुत्वा कृतं परशुरामं प्रति प्रयाणम् । परशुरामेण च हतो युद्धेऽनन्तवीर्यः । तत्सुतः कार्तवीर्यो जातो राजा हस्तिनापुरे । तेन मातुर्मुखात् पितृमरणवृत्तान्तं श्रुत्वा समागत्य हतः कुपितेन जमदग्निः । परशुरामश्च पितृवधामर्षात् कार्तवीर्यं मारयित्वा स्वयं हस्तिनापुरे राजा जातः । नामवीर्यभार्या सगर्भा सती प्रणश्य गता तापसाश्रमे। तत्र च प्रसूता पुत्रम् । स च चतुर्दशस्वप्नसूचितचक्रिजन्माष्टाविंशतिधनुर्मानः षष्टिवर्षसहस्रायुर्भूमिं च मुखेन गृह्णान् जातः। ततस्तस्य सुभूम इति कृतं नाम । प्रवर्धमानश्चास्ति ।।
___ इतश्च परशुरामेण प्रारब्धा निःक्षत्रिया कर्तुं पृथिवी । यत्र यत्र नष्टोऽपि क्षत्रियो भवति तत्र तत्र परशुर्व्वलति । ततोऽभिज्ञानात् संशोध्य व्याकृष्य स निहन्ति । एवं च कुर्वनेकदा तत्राश्रमे समायातः परशुरामः। तत्र च सुभूमो भूमिगृहस्थः सन् महायत्नेन ध्रियते । ज्वलन्तं च परशुं दृष्ट्वा परशुरामेण पृष्टास्ते मुनयः । किमत्र कोऽपि क्षत्रियोऽस्तीति । तैरुक्तम्- पूर्वोपात्तव्रता वयमेव क्षत्रि नान्योऽत्रेति । ततोऽन्यत्र गतोऽसौ । तेनैव सप्तवारान् निःक्षत्रिया कृता पृथ्वी ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org