Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain
View full book text
________________
पाया । ९२९
मरतियंग्लोकाधिकार
में पर्वत रहित क्षेत्र का प्रमाण ( ४११०४६१ - १७८८४२२) ३९३२१११ योजन प्राप्त होता है। पर्वत रहित सो क्षेत्र का प्रमाण है, वही भरतादि सात सात क्षेत्रों द्वारा अवरुद्ध होता है। इमानि त्रीणि पर्वनरहितक्षेत्राणि धृत्वा भरतादीनामभ्यन्तरादिविष्कम्भमाह
भरहहरावदवस्सा विदेहवस्सोचि चउविगुणा वस्सा । गिरिविरहियपरिहीणं हागे विग्णिसयवारं च ।। ९२९ ।। भरत रावतवर्षात् विदेह वर्षान्त चतुः द्विगुणा वर्षाः ।।
गिरिविरहिनपरिधीनां हारः द्विशतं द्वादश च ॥ १२ ॥ भरह । भरतवर्षादरावतवर्षाचारभ्य विवेहपर्यन्तं वर्षाश्चतुगुणिताः । मर.१+४+१+ ६४+१+४+ १६ एषां मेलनं कृत्वा १०६ उभयभागामस्मित् द्विगुणोकृते द्विशतं वायोत्सरं २१२ गिरिविरहितपरिधीनां हार: म्याद। कपं ? एतावासशिलाकाया २१२ एतावस्यम्पन्तरपरिषौ पसरहित मेत्र १४.२२९७ मरतादीनामेकाविस्वस्वशालाक्षायाः १+४+१६+६४+१३+४+t किमिति राशिकं करवा लावभरतशलाकापेवा भक्तं भरतस्य प्रथमविकम्भः ६६१४:१३ स्यात् । एवं सम्मातेन ताप मध्यमविष्कम्भ १२५८१वाझविष्कम्भ १८५४७३२३ वामयद। मवताविश्ववि कत्तंब्य । या भरताम्पसरविमादिषु प ६६१४३३३ 5 १२५८१३ बा १८५४०२१ चतुमिगुणितेषु हैमवतस्य प्रथमानिविभ: स्यात् . वि. १६४५८११ म० वि०-५.३२४ बा. 140 = ७४१६.३६ प्रस्मिन्नेव चतुभिर्गणिते हरिणस्प प्रमानिविष्कम्भः स्यात् । २. वि== १०५८३३६६ म०वि० - २०१२५८३६३ बा० वि०- २९६७६३२१ बस्मिन् पुनश्चतुभिगीण विवेहस्य प्रथमादिविरुकाम: स्यात् । प्र. वि.४२३३३४११३ म० वि० - ८०५१९४६ मा० वि०११८७०५४१ई एवमरावतावारम्य विवेहपर्यन्तं ज्ञातव्यं । पुकरास्थाम्न्तराविपरिषौ म०प०६१७०६०५ म०प०=११७.०४२७ था०प०=१४२३०२४९ प्रत्येक पर्गतावनक्षेत्र ३५५६८४ अपनीले प्रभ्यन्तरादिपरिधो पानिरहितक्षेत्र याव। . ८८१४९२१ म० ११३४४७४३ वा० १३८७४५६५ पस्मिन् भरतशलाकमा १ संगुण्य द्वादशोत्तरतिशतेन भक्त पुष्कराधभरतस्याम्यन्तरापिविष्कम्भः स्यात् । प्र. वि.४१५७६३१३ २० वि० ५३५१२३१३ बा० वि० ६५४४६ पस्मिश्चतुभिर्गुपिते हेमवतस्याभ्यन्तराविधिकम्भः स्यात् । ० वि०-१६६३१६ म. वि.= २१४०५१ मा०, fo= २६१३८४ कस्मिन् पुनश्चमाणिते हरिवल्याभ्यन्तराविधिकम्मः स्यात् । वि०६६५२७७१३ म.fav=८५६२०७१ बा० वि०-१०४७१३६ मस्मिन्नपि बदभि गिते. विवहस्याम्पन्राविषिष्कम्भः स्यात् । प- वि०-२६६११०८६ म. वि.= ३४२४५२८ गा. वि० = ४१८५५४.११ एवमरावतारम्म विदेह यन्त ज्ञातव्यं ९२६
इन तीनों पर्वत रहित क्षेत्रों को रखकर अब भरतादि क्षेत्रों का अभ्यातरादि विष्कम्भ कहते है -

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829