Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain
View full book text
________________
७२.
चिलोकस
पापा : ६५२-९३३
सगसगवड्डी णियणियपढ मापामम्हि संजुदा मज्मे । दीही पुणरवि सहिदो तिरिए णियचरिमदीदचं ॥ ९३३ ।। विजयवक्षाराणा विपनदीदेवारपयानां परिषयः । द्विशतद्वादशभक्ता द्वात्रिंशद्गुणा तस्मिन् वृद्धयः ॥ ६३२ ।। स्वस्वकवृद्धयः निजनिजप्रथमागमे संयुता मध्ये ।।
योघा पुनरपि सहिता तिर्यक निज चरमदीपं त्वम् ॥ ९३३ ॥ विजया। विनयवक्षारविभङ्गनदोवेवारपाना चतुणों परिषय: त्रिशरिणता डावशोत्तर विशतेन २१२ भक्ताश्चेस्मितस्मिन पक्षपो भवन्ति ॥ ६३२॥
सग। विजयावीतो चतुणा यकीयस्वकीयद्धयः मिनिजषमाथामे संयुक्ताश्चेत् तत्र तत्र मध्ये बीघत्वं स्यात् तत्समध्यायामे पुनरपि सहिताश्वेत् तत्र तत्र निजरिजवरमवोर्घत्वं स्यात् । पाथायमेव विवरयति
भातकोखणब्यासे ४ ल. गिरियुक्तभवशालदये २२५१५८ अपनीते विवेहस्य पूर्वापरप्रान्तयोः क्षेत्र स्मात् । १७४८४२ प्रस्मिन्नधितेऽर्धप्रान्त क्षेत्र स्पात ८७४२१ मस्मिन पुनर्वक्षारचतुरयव्यासं ४००० विभङ्गत्रयम्पास ७५. देवारण्यच्यासं च ५८४४ सर्व मेलयिस्मा १०५६४ प्रपनीते शेष विधेहस्यंकप्रान्तशुरुक्षेत्रण्यासः स्यात् ७६८२७ एतं धुत्वा वेशाकस्य ५ एमावति मे ७६८२७ एकस्य वेशस्य किमिति सम्पात्य भक्त कच्छाया व्यासः स्यात् ६६०३३ अत्र समच्छेनांशशिनोमलनं कृत्वा 18. प्रभु विखंभवग्गेस्याविना कररिंग कृत्वा "१०१-१६१११५० मूलं गृहीत्वा २०२८ भरत फछाम्पासपारथिस्यात् ३०३६८१ पस्मिन्नंशांशिनोः समन्छेवनमेलने कृत्वा ०५३" एकभाषाय १ तावत्परिधी .०३. यो २ भागयोः किमिति सम्पास्य ०५४.४२ पश्चात् पर्वतामा समव्यासरन वृद्धचभावात सच्छालाका १६८ षातको मण्डसबंशलाफासु ३५० पपनीयावशिया क्षोत्रशालाका: २१२ पुः । एतावताना शलाकाना २१२ एतावति वृद्धिशेत्रे १०५३०४२ एतातिदेहश लामानां ६४ किमिति सम्पासिते बिहसमिक्षेत्र स्यात् ६०७३७ ४ २४ ६४ उभयोः प्रान्तयोरेतावति विक्षेत्र ६०७३७ x २ x ६४ २१२४२
२१२४२ एकस्मिन् प्रान्ने समिति सम्पातिते करछाया अन्त्यामामतिकोत्र स्यात् ६०७३७ x २x६४
२१२x२x२ मस्मिन् मुख मूमिसमासामिति न्यायेनार्षीकृत्य ६.७३७४२ ४ ६४४१ यथायोग्यमपतिते
१२x२x२x२ ६०७३७४३२ 'बत्तीसगुणालेहि बलोति' गायोक्त स्यात् । पुर्वाभ्यामपतिते १६ गुणमित्या 13
२१२४२ भक्त कच्छाया मध्यायामद्विोत्र स्यात् ४५८३ अस्मिन् कच्छाया माथायामे ५.६५७०३९९ युक्त ममायामो भवति ५१४१५४३१६ मस्मिन् पुनस्सदेव वृद्धिक्षेत्र पति कमाया बायायाम:

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829