Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 810
________________ G त्रिलोकसार अथ प्रशस्तिः अन्त्यमङ्गलार्थं सर्वेषां सर्वज्ञप्रतिरूपाणां वन्दन करोति--- वाचा : १०१५-१०१६ जिणसिद्धाणं पहिमा किडिया किट्टिमा दु अदिसोहा । रयणमया हेममया रूपमया ताणि वंदापि ।। १०१५ ।। जिन सिद्धानां प्रतिमा अकृत्रिमाः कृत्रिमास्तु अतिशोभाः । रत्नमया हेममया रूप्यमय्यः ताः वन्दे ॥ १०१५ ।। जिए । मत्रिमाः कृत्रिमा प्रतिशोभा रत्नमथ्यो हेममथ्यो रूप्यमभ्यो जिनानां सिद्धा च प्रतिमास्तानि विम्वर्धन वन्दे ॥ १०१५ ।। अन्त्यमङ्गल हेतु सर्वज्ञ के सम्पूर्ण प्रतिविम्बों की वन्दना करते हैं गामार्थ:-- अत्यन्त शोभा संयुक्त रत्नमय, ड्रेममय और रूप्यमय लकुत्रिमत्रिम सभी अहंत और सिद्ध प्रतिमानों को नमस्कार करता हूँ ।। १०१५ ।। पुनरश्य मङ्गलार्थमेव गणना समेतानां समुदिताकृत्रिमजिनगृहाणां वदनां कुर्वनादकोही लक्ख सह अट्टय पण सत्चणउदी य । चउसदमेगासीदी गणणगए चेदिए बंदे ।। १०१६ ।। कोटयः लक्ष्याणि सहस्राणि ष्ट षट् पाशत् सप्तनवतिः च । चतुः शतमेकाशीतिः गणनागतानि संत्यानि वन्दे ।। १०१६ ।। फोडो । प्रटो कोटयः षट्पञ्चाशल्ल आणि सप्तनवतिसहस्राणि चक्षुः शतानि एकाशीतिप्रमितानि ८५६७४८१ नागामि चैत्यालयानि वन्दे ॥ १०१६ ॥ पुनः मन्तिम मंगल हेतु संख्या सहित समुदायरूप अकृत्रिम जिनमन्दिरों को नमस्कार करते है : गायार्थः :- आठ करोड़ छप्पन लाख सत्तानवे हजार चार सौ इक्यासी चंस्यालयों को मैं नमस्कार करता हूँ ।। १०१६ ।। विशेषार्थः - भवनवासी, वैमानिक एवं मध्यलोक सम्बन्धी ५५६९७४८१ जिनमन्दिरों को नमस्कार हो । ज्योतिष व्यन्तर देवों के जिनमन्दिर असंख्यात हैं, अतः वे गणना में नहीं आते किन्तु उपलक्षण से उन्हें भी नमस्कार हो । साम्प्रतं शास्त्रमिदं परिसमापयन्नममंगलार्थमेव त्रिलोकगोचराणां कृत्रिमाकृत्रिमजिनभवनाना बन्द कुर्वन्नाह --

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829