Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 805
________________ ।। १००३ से १००३ नदति ग्लोकाधिका नंदण भिसेयणच णसंगीयवलोय मंडयेहिं जुदा । कीडणगुणण गिहि य विसालवर पसालेहिं ।। १.०९॥ षोडशोदयाः कोयविस्ताराः कनकस्तम्भायगा हि रत्नमयाः । चित्रपट त्रितया बहुका जननयनमनोरमणाः ॥ १००३ ।। तत्पुरतः जिनभवनं तच्चतुर्दिक्षु विविधकुसुमाः चत्वायो ह्रदाः । दशविद्याषशतदलायलव्यासाः मरिणकनकवेदीयुताः ॥ १००४ ॥ पुरस्तात् सुरक्रीडन मणिमयप्रासादद्वयं भवन्ति वीविपाश्वंद्वये । पचादुदयं वलव्यासं सरपुरतस्तोरणं भवति ॥ १०५ ॥ तत् मणिस्तम्भाव स्थित मुक्ताघण्टासुजानं पचाशदुदयं । बद्दल योजनव्यासं जिनबिम्बकदम्बरमणीयं ॥ १००६ ।। पुरतः प्रासादद्वयं स्कटिकादिमशाला पावद्वये । अभ्यन्तरे शतोदयं दलव्यासं रत्नसङ्घटितम् ।। १००७ ।। यत् परिमाणं भणितं पूर्वद्वारे मण्डपादीनाम् । दक्षिणोत्तरद्वारे तदद्यमानं ग्रहीतव्यं ॥ १००८ ॥ वन्दनाभिषेकनर्तनसङ्गीताव लोकमण्डप युतानि । कीडनानगृहैव विशाल पट्टशालः ॥ १००६ ॥ ०६१ सोलुदय । षोडश १६ योजनोरया एककोशविस्तारा: तत् केतून कनकस्तम्भ ! नेषामप्रगा रानमया बहुकाः जननयम मनोरम खाचित्रपट त्रत्रया शोभन्ते ।। १००३ ॥ तप्पुर । तदात्पुरतो जिनभवनमस्ति तस्य चतुविच विविषकुसुमा दशयोजना वा घाः शतयोजनातास्तवर्ष ५० व्यासा मरिकनकवेदीयुताश्चरखारी हवाः सन्ति ॥ १००४ ॥ पुरष । ततः पुरस्ताद्वयीपाददये पाश ५० योजनोवयं तद्दल २५ व्यासं सुरजनममिकप्रासादयं भवति । तस्य पुरतस्तोरगं भवति ।। १००५ ।। तं मणि । तोरणं मणिस्तम्भाषस्थितं मुक्तापष्टासुजाले पचाश ५० चोजनोवल २५ योजनव्यासं जिनविस्वकदम्बरमतीयं भवति ॥ १००६ ॥ पुरवो तोरणस्य पुरतः स्फटिकमयादिमशालस्यास्पन्सरे द्वारपार्श्वद्वये शतयोजनोयं लद्दल ५० प्रश्नघटितं प्रासादयमस्ति ॥ १०७ ॥ परि । पूर्वस्मिन् द्वारे मण्डपबोनो यत्परिमाणं मणितं तस्याप्रमाणं दक्षिणद्वारे उतरद्वारे ब्रहीतव्यम् ॥ १००८ ९६

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829