Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 801
________________ गाय ६५ से १००१ नरतियं ग्लोकाधिकार तम्मध्ये चतुरस्रः मणिमयः चतुवृन्दव्यासः षोडशोदयः । आख्यान मण्डपः तत्पुरतः चरवारिशदुदयस्तूपमणिपीठं ।। ९९७ ।। तत पुनः चतुर्गापुरयुतद्वादशाम्बुज वेदिकाभिः संयुक्त । मध्ये मेखलात्रययुतः चतुर्घनदोर्योदयव्यासः बहु रत्नः ॥ ६६८ ॥ स्तूप: जिनबिम्बचितः नवानामेवं क्रमेण तत्पुरतः । व्यासायामसहस्र द्वादशवेदीयुतं हेममयपीठं ।। ९९९ ।। तस्मिन् चतुर्दो कन्या सरकन्वी बहुमणिमयो सशालत्रयो । द्वादशयोजनायत चतुर्महाशाखो अनेकलनुशाखौ ॥ १००० ॥ द्वादश योजनविस्तृत शिखरो सिद्धार्थ चैत्यानामतरू । नानादलपुष्पफलो पचाधिकपद्मपरिवारों ।। १००१ ।। जिए | जिनगृहव्यासा ५० यामः १०० षोडश १६ योजनोतो मुखमरडपः तजिनपुरतो भवन्ति । तस्याप्रे चतुरस्र अशा मण्डपश्च स्यात् ॥ ६५ ॥ सद 1 स च कियानिति चेतु शतयोजन १०० विस्तार: साषिक षोडश १६ योजनोदयः । सत्प्रअ मण्डपस्य पुरतो योजनद्विकसमुच्छ्रयमशीतियोजन ८० विस्तारं चतुरस्र हेममयपीठमस्ति ।। ६९६ ।। तम | तरपीठमध्ये चतुरस्री मणिमयश्वतुर्धन ६४ व्यासः षोडश १६ योजनोवय प्रास्थानमण्डपः स्यादतपुरतः पुनश्चत्वारि ४० योजनोनय स्तूपस्य मणिमयं पीठमस्ति ।। ६७ ।। ७५७ तं पुरष । तपीठं पुनश्च पुराव शाम्बुवेदिकाभिः संयुक्त' । सत्पीकमध्ये मेखलाययुतश्चतुर्धन ६४ बोधयध्यासो बहुरतः ॥ ६६८ ॥ हो। निमबिम्बचितः स्तुवोऽस्ति भवानी स्तूपानामेवं क्रमेण स्वरूपं स्यात् । ततः स्तूपस्य पुरतो व्यासायामासहरू द्वावश १२ वेवीयुतं हेममयपीठमस्ति || ६ || हि । तमिन् पोठे चतुर्योजन दीर्घक योजनव्या सह कन्धो बहुपलिमय झालयसहितो - योजनायत चतुर्महाशाली पतनुशासो ॥ १००० ॥ बारह द्वादशयोजनविस्तृतशिखरों नानादलपुष्यफलो पञ्चाधिकपद्मपरिवारों सिद्धार्थचैश्यनामानौ तह स्तः ।। १००१ ॥ कपर कथित मुख मण्डपादिकों का व्यास आदि तथा उनके आगे स्थित रचना का स्वरूप पन्द्रह गाथाओं द्वारा कहते हैं : : गाथा: -- जिन मन्दिय के आगे जिनमन्दिर सहा ही व्यास एवं मायामवाला और १६ योजन ऊंचा मुखमण्डप है। उस मुखमण्डप के आगे चौकोर प्रोक्षण मण्डप है, जिसका व्यास सौ योजन और

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829