________________
गाय ६५ से १००१
नरतियं ग्लोकाधिकार
तम्मध्ये चतुरस्रः मणिमयः चतुवृन्दव्यासः षोडशोदयः । आख्यान मण्डपः तत्पुरतः चरवारिशदुदयस्तूपमणिपीठं ।। ९९७ ।। तत पुनः चतुर्गापुरयुतद्वादशाम्बुज वेदिकाभिः संयुक्त । मध्ये मेखलात्रययुतः चतुर्घनदोर्योदयव्यासः बहु रत्नः ॥ ६६८ ॥ स्तूप: जिनबिम्बचितः नवानामेवं क्रमेण तत्पुरतः । व्यासायामसहस्र द्वादशवेदीयुतं हेममयपीठं ।। ९९९ ।। तस्मिन् चतुर्दो कन्या सरकन्वी बहुमणिमयो सशालत्रयो । द्वादशयोजनायत चतुर्महाशाखो अनेकलनुशाखौ ॥ १००० ॥ द्वादश योजनविस्तृत शिखरो सिद्धार्थ चैत्यानामतरू । नानादलपुष्पफलो पचाधिकपद्मपरिवारों ।। १००१ ।।
जिए | जिनगृहव्यासा ५० यामः १०० षोडश १६ योजनोतो मुखमरडपः तजिनपुरतो भवन्ति । तस्याप्रे चतुरस्र अशा मण्डपश्च स्यात् ॥ ६५ ॥
सद 1 स च कियानिति चेतु शतयोजन १०० विस्तार: साषिक षोडश १६ योजनोदयः । सत्प्रअ मण्डपस्य पुरतो योजनद्विकसमुच्छ्रयमशीतियोजन ८० विस्तारं चतुरस्र हेममयपीठमस्ति ।। ६९६ ।।
तम | तरपीठमध्ये चतुरस्री मणिमयश्वतुर्धन ६४ व्यासः षोडश १६ योजनोवय प्रास्थानमण्डपः स्यादतपुरतः पुनश्चत्वारि ४० योजनोनय स्तूपस्य मणिमयं पीठमस्ति ।। ६७ ।।
७५७
तं पुरष । तपीठं पुनश्च पुराव शाम्बुवेदिकाभिः संयुक्त' । सत्पीकमध्ये मेखलाययुतश्चतुर्धन ६४ बोधयध्यासो बहुरतः ॥ ६६८ ॥
हो। निमबिम्बचितः स्तुवोऽस्ति भवानी स्तूपानामेवं क्रमेण स्वरूपं स्यात् । ततः स्तूपस्य पुरतो व्यासायामासहरू द्वावश १२ वेवीयुतं हेममयपीठमस्ति || ६ ||
हि । तमिन् पोठे चतुर्योजन दीर्घक योजनव्या सह कन्धो बहुपलिमय झालयसहितो - योजनायत चतुर्महाशाली पतनुशासो ॥ १००० ॥
बारह द्वादशयोजनविस्तृतशिखरों नानादलपुष्यफलो पञ्चाधिकपद्मपरिवारों सिद्धार्थचैश्यनामानौ तह स्तः ।। १००१ ॥
कपर कथित मुख मण्डपादिकों का व्यास आदि तथा उनके आगे स्थित रचना का स्वरूप पन्द्रह गाथाओं द्वारा कहते हैं :
:
गाथा: -- जिन मन्दिय के आगे जिनमन्दिर सहा ही व्यास एवं मायामवाला और १६ योजन ऊंचा मुखमण्डप है। उस मुखमण्डप के आगे चौकोर प्रोक्षण मण्डप है, जिसका व्यास सौ योजन और