________________
1
1.
७५६
वसई लसतेः पृष्ठभागे स्युः ॥ ६६४ ॥
त्रिलोकसार
बाबा : ६६५ से १००१
वसतिमध्यगदक्षिणोत्तरतनुद्वारे तदर्थं तु ।
तत्पृष्ठे मणिकाञ्चनमाला अष्टचतुविशकसहस्राणि ॥६६४||
लक्षिणोत्तर पार्श्व मध्यगतसुद्ध कद्वारे मुख्यद्वाक्तविधानं सर्वमर्थ भवति । मणिमालाः काचनमालाश्वासहस्राणि ८००० चतुविशतिसहस्राणि २४००० च
उस मन्दिर के छोटे द्वारों का स्वरूप कहते हैं
गाथा: - जिन मन्दिर के दक्षिणोत्तर पाश्वं भागों में छोटे छोटे द्वार है। उनकी मालादिक का प्रमाण महाद्वार के प्रमाण से अर्थभाग प्रमारा है । उस मन्दिर के पृष्ठभाग में आठ हजार मणिमय मालाएं और २४००० स्वर्णमय मालाए हैं ।। ६६४ ॥
उक्तस्य मुखमढपादेर्यासादिकं ततः पुरस्तात् स्थितानां सर्वेषां स्वरूपं गाया पञ्चदशकेनाहजिमिवासायामो वरदो सोलसोच्द्रिभो होदि ।
हमंडम तदग्गे पिक्खण चउरस्स मंडरयो ।। ९९५ ।। सदवित्थारो साहियमोलुदमो हेमपीडियं पुरदो | चउरस्सं लोयणदुणसमुच्चयं सीदिवित्यारं ।। ९९६ ।। सम्म उरस्सो मणिमय चविंदवास सोलुदओ । अट्टणमंडओ तपुरदो तालुदयध्रुवमणिपीढं ।। ९९७ ॥ तं पुण चउगोउरजुदद्वारंबुचवेदियाहि संयुतं । मज्मे मेहल तियजुद चउघणदी हृदयवास बहुरयणो ॥ ९९८ ॥ यो जिण विवचिदो दण्डमेवं कमेण तप्रदो । वासायामसहस्सं वारसवेदिजूद हेममयपीठं ।। ९९९ ।। तहिं चउदीहिगिवासकखधा बहुमणिमया ससालतिया । बारहजोयण आयदच महसाहा मोयतगुसाहा || १००० || बारनोयणवित्थड सिहरा सिद्धत्य चेचणामतरू । णाणादलपुष्पफला पंचहियापउ परिवारा ।। १००१ ॥ जनगृहव्यासायामः तत्पुरतः पोच्छ्रितो भवति । मुखमण्डप तदमे प्रोक्षणः चतुरस्रः मण्डपः ॥ ९९५ ॥ शतविस्तारः साधिक षोडशोदयः हेमपीठं पुरतः। चतुर योजनद्विकसमुच्छ्रयं अशीतिविस्तारं ॥ ३६ ॥