Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 800
________________ 1 1. ७५६ वसई लसतेः पृष्ठभागे स्युः ॥ ६६४ ॥ त्रिलोकसार बाबा : ६६५ से १००१ वसतिमध्यगदक्षिणोत्तरतनुद्वारे तदर्थं तु । तत्पृष्ठे मणिकाञ्चनमाला अष्टचतुविशकसहस्राणि ॥६६४|| लक्षिणोत्तर पार्श्व मध्यगतसुद्ध कद्वारे मुख्यद्वाक्तविधानं सर्वमर्थ भवति । मणिमालाः काचनमालाश्वासहस्राणि ८००० चतुविशतिसहस्राणि २४००० च उस मन्दिर के छोटे द्वारों का स्वरूप कहते हैं गाथा: - जिन मन्दिर के दक्षिणोत्तर पाश्वं भागों में छोटे छोटे द्वार है। उनकी मालादिक का प्रमाण महाद्वार के प्रमाण से अर्थभाग प्रमारा है । उस मन्दिर के पृष्ठभाग में आठ हजार मणिमय मालाएं और २४००० स्वर्णमय मालाए हैं ।। ६६४ ॥ उक्तस्य मुखमढपादेर्यासादिकं ततः पुरस्तात् स्थितानां सर्वेषां स्वरूपं गाया पञ्चदशकेनाहजिमिवासायामो वरदो सोलसोच्द्रिभो होदि । हमंडम तदग्गे पिक्खण चउरस्स मंडरयो ।। ९९५ ।। सदवित्थारो साहियमोलुदमो हेमपीडियं पुरदो | चउरस्सं लोयणदुणसमुच्चयं सीदिवित्यारं ।। ९९६ ।। सम्म उरस्सो मणिमय चविंदवास सोलुदओ । अट्टणमंडओ तपुरदो तालुदयध्रुवमणिपीढं ।। ९९७ ॥ तं पुण चउगोउरजुदद्वारंबुचवेदियाहि संयुतं । मज्मे मेहल तियजुद चउघणदी हृदयवास बहुरयणो ॥ ९९८ ॥ यो जिण विवचिदो दण्डमेवं कमेण तप्रदो । वासायामसहस्सं वारसवेदिजूद हेममयपीठं ।। ९९९ ।। तहिं चउदीहिगिवासकखधा बहुमणिमया ससालतिया । बारहजोयण आयदच महसाहा मोयतगुसाहा || १००० || बारनोयणवित्थड सिहरा सिद्धत्य चेचणामतरू । णाणादलपुष्पफला पंचहियापउ परिवारा ।। १००१ ॥ जनगृहव्यासायामः तत्पुरतः पोच्छ्रितो भवति । मुखमण्डप तदमे प्रोक्षणः चतुरस्रः मण्डपः ॥ ९९५ ॥ शतविस्तारः साधिक षोडशोदयः हेमपीठं पुरतः। चतुर योजनद्विकसमुच्छ्रयं अशीतिविस्तारं ॥ ३६ ॥

Loading...

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829