________________
७२.
चिलोकस
पापा : ६५२-९३३
सगसगवड्डी णियणियपढ मापामम्हि संजुदा मज्मे । दीही पुणरवि सहिदो तिरिए णियचरिमदीदचं ॥ ९३३ ।। विजयवक्षाराणा विपनदीदेवारपयानां परिषयः । द्विशतद्वादशभक्ता द्वात्रिंशद्गुणा तस्मिन् वृद्धयः ॥ ६३२ ।। स्वस्वकवृद्धयः निजनिजप्रथमागमे संयुता मध्ये ।।
योघा पुनरपि सहिता तिर्यक निज चरमदीपं त्वम् ॥ ९३३ ॥ विजया। विनयवक्षारविभङ्गनदोवेवारपाना चतुणों परिषय: त्रिशरिणता डावशोत्तर विशतेन २१२ भक्ताश्चेस्मितस्मिन पक्षपो भवन्ति ॥ ६३२॥
सग। विजयावीतो चतुणा यकीयस्वकीयद्धयः मिनिजषमाथामे संयुक्ताश्चेत् तत्र तत्र मध्ये बीघत्वं स्यात् तत्समध्यायामे पुनरपि सहिताश्वेत् तत्र तत्र निजरिजवरमवोर्घत्वं स्यात् । पाथायमेव विवरयति
भातकोखणब्यासे ४ ल. गिरियुक्तभवशालदये २२५१५८ अपनीते विवेहस्य पूर्वापरप्रान्तयोः क्षेत्र स्मात् । १७४८४२ प्रस्मिन्नधितेऽर्धप्रान्त क्षेत्र स्पात ८७४२१ मस्मिन पुनर्वक्षारचतुरयव्यासं ४००० विभङ्गत्रयम्पास ७५. देवारण्यच्यासं च ५८४४ सर्व मेलयिस्मा १०५६४ प्रपनीते शेष विधेहस्यंकप्रान्तशुरुक्षेत्रण्यासः स्यात् ७६८२७ एतं धुत्वा वेशाकस्य ५ एमावति मे ७६८२७ एकस्य वेशस्य किमिति सम्पात्य भक्त कच्छाया व्यासः स्यात् ६६०३३ अत्र समच्छेनांशशिनोमलनं कृत्वा 18. प्रभु विखंभवग्गेस्याविना कररिंग कृत्वा "१०१-१६१११५० मूलं गृहीत्वा २०२८ भरत फछाम्पासपारथिस्यात् ३०३६८१ पस्मिन्नंशांशिनोः समन्छेवनमेलने कृत्वा ०५३" एकभाषाय १ तावत्परिधी .०३. यो २ भागयोः किमिति सम्पास्य ०५४.४२ पश्चात् पर्वतामा समव्यासरन वृद्धचभावात सच्छालाका १६८ षातको मण्डसबंशलाफासु ३५० पपनीयावशिया क्षोत्रशालाका: २१२ पुः । एतावताना शलाकाना २१२ एतावति वृद्धिशेत्रे १०५३०४२ एतातिदेहश लामानां ६४ किमिति सम्पासिते बिहसमिक्षेत्र स्यात् ६०७३७ ४ २४ ६४ उभयोः प्रान्तयोरेतावति विक्षेत्र ६०७३७ x २ x ६४ २१२४२
२१२४२ एकस्मिन् प्रान्ने समिति सम्पातिते करछाया अन्त्यामामतिकोत्र स्यात् ६०७३७ x २x६४
२१२x२x२ मस्मिन् मुख मूमिसमासामिति न्यायेनार्षीकृत्य ६.७३७४२ ४ ६४४१ यथायोग्यमपतिते
१२x२x२x२ ६०७३७४३२ 'बत्तीसगुणालेहि बलोति' गायोक्त स्यात् । पुर्वाभ्यामपतिते १६ गुणमित्या 13
२१२४२ भक्त कच्छाया मध्यायामद्विोत्र स्यात् ४५८३ अस्मिन् कच्छाया माथायामे ५.६५७०३९९ युक्त ममायामो भवति ५१४१५४३१६ मस्मिन् पुनस्सदेव वृद्धिक्षेत्र पति कमाया बायायाम: