Book Title: Triloksar
Author(s): Nemichandra Siddhant Chakravarti, Ratanchand Jain, Chetanprakash Patni
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 790
________________ ७४६ त्रिलोकसार वापीनां पूर्व चिपु अशोकसप्तच्छदं च चम्पवयं । नूतवने च क्रमेण च स्वकापीदी दलव्यासानि ॥७२॥ गाथा : ९७२ से ९७७ घाटी । तद्वापोनां पूर्वादिविक्षु यथाक्रमेण स्वकोयस्वकीयथापीदीर्घाण १ ल० तद्दलण्यासानि ५०००० प्रशोकसप्लवचम्पकलवनानि भवन्ति ॥ ७२ ॥ raउन वाविकाओं के वनों का स्वरूप कहते हैं। गामा:- उन वापिकाओं की पूर्वादि दिशाओं में कमशः अपनी वापी को दीर्घता के सहश लम्बे (१००००० यो• ) और लम्बाई के अर्धप्रमाण चौड़े ( ५०००० यो० ) अशोक, सप्तच्छुक, चम्पक और आम के वन हैं ।। ६७२ ।। : इदानीमञ्जनादिगिरीन्द्रषु प्रत्येकमेकैकं चैत्यालयं प्रतिपादयन् तेषु चतुनिकायामरैः कालविशेषायेण क्रियमाण पूजाविशेषं प्रतिपादयितु ं गाथापना तच्चावण्णणगेसुषि बावण्णजिनालया दवंति तईि | सोहम्मादी बारसकप्पिदा ससुरमवणतिया ।। ९७३ ॥ यस रिवस सारसपिकसको कगरुडे य । मयरसिहिकमलपुष्य विमाणपहृदि समारूढा ॥ ९७४ ॥ दिव्य फलपुष्कत्था सत्थामरणा सचामराणीया । बहुधयत्रारावा गत्ता कुन्यंति कन्लाणं || ९७५ ॥ पडिवरिस आसाढ़े तह कचियफग्गुणे व अद्भुमिदो । पुण्णदिणोचि यभिक्खं दो दो पहरं तु ससुरेहिं ।। ९७६ ।। सोहम्मो ईसाणो चमरो वइरोचणो पद क्खिणदो । पुच्चचरदक्खिणुचर दिसासु कुव्वंति कल्ला || ९७७ ।। तद्वापाशस्त्रष्वपि द्वापञ्चाशजिनालया भवन्ति तेषु । सौधर्मादिमो द्वादशकल्पेन्द्राः ससुरभवनत्रिकाः ।। ६७३ ।। गजकेसरिवृषभानु सारस पिक हंस को क गरुडान् च । मकर शिखिकमल पुष्पकविमानप्रभृति समाहताः ॥ ६७४ ।। दिफलपुष्पस्ता शस्ताभरणाः सचामरानीकाः । बहुत्रञतुर्यरावाः गत्या कुर्वन्ति कल्याणं ॥ ३७५ ।। प्रतिवर्ष माषा तथा कार्तिके फाल्गुने च अष्टमीतः । पूर्वादिनान्तं चाभीदणं दो दो प्रहृो तु स्वसुरै ।। ७६ ।।

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829