________________
७४६
त्रिलोकसार
वापीनां पूर्व चिपु अशोकसप्तच्छदं च चम्पवयं । नूतवने च क्रमेण च स्वकापीदी दलव्यासानि ॥७२॥
गाथा : ९७२ से ९७७
घाटी । तद्वापोनां पूर्वादिविक्षु यथाक्रमेण स्वकोयस्वकीयथापीदीर्घाण १ ल० तद्दलण्यासानि ५०००० प्रशोकसप्लवचम्पकलवनानि भवन्ति ॥ ७२ ॥
raउन वाविकाओं के वनों का स्वरूप कहते हैं।
गामा:- उन वापिकाओं की पूर्वादि दिशाओं में कमशः अपनी वापी को दीर्घता के सहश लम्बे (१००००० यो• ) और लम्बाई के अर्धप्रमाण चौड़े ( ५०००० यो० ) अशोक, सप्तच्छुक, चम्पक और आम के वन हैं ।। ६७२ ।।
:
इदानीमञ्जनादिगिरीन्द्रषु प्रत्येकमेकैकं चैत्यालयं प्रतिपादयन् तेषु चतुनिकायामरैः कालविशेषायेण क्रियमाण पूजाविशेषं प्रतिपादयितु ं गाथापना
तच्चावण्णणगेसुषि बावण्णजिनालया दवंति तईि | सोहम्मादी बारसकप्पिदा ससुरमवणतिया ।। ९७३ ॥
यस रिवस सारसपिकसको कगरुडे य । मयरसिहिकमलपुष्य विमाणपहृदि समारूढा ॥ ९७४ ॥ दिव्य फलपुष्कत्था सत्थामरणा सचामराणीया । बहुधयत्रारावा गत्ता कुन्यंति कन्लाणं || ९७५ ॥ पडिवरिस आसाढ़े तह कचियफग्गुणे व अद्भुमिदो । पुण्णदिणोचि यभिक्खं दो दो पहरं तु ससुरेहिं ।। ९७६ ।। सोहम्मो ईसाणो चमरो वइरोचणो पद क्खिणदो । पुच्चचरदक्खिणुचर दिसासु कुव्वंति कल्ला || ९७७ ।। तद्वापाशस्त्रष्वपि द्वापञ्चाशजिनालया भवन्ति तेषु । सौधर्मादिमो द्वादशकल्पेन्द्राः ससुरभवनत्रिकाः ।। ६७३ ।। गजकेसरिवृषभानु सारस पिक हंस को क गरुडान् च । मकर शिखिकमल पुष्पकविमानप्रभृति समाहताः ॥ ६७४ ।। दिफलपुष्पस्ता शस्ताभरणाः सचामरानीकाः । बहुत्रञतुर्यरावाः गत्या कुर्वन्ति कल्याणं ॥ ३७५ ।। प्रतिवर्ष माषा तथा कार्तिके फाल्गुने च अष्टमीतः । पूर्वादिनान्तं चाभीदणं दो दो प्रहृो तु स्वसुरै ।। ७६ ।।