________________
पाया । ९२९
मरतियंग्लोकाधिकार
में पर्वत रहित क्षेत्र का प्रमाण ( ४११०४६१ - १७८८४२२) ३९३२१११ योजन प्राप्त होता है। पर्वत रहित सो क्षेत्र का प्रमाण है, वही भरतादि सात सात क्षेत्रों द्वारा अवरुद्ध होता है। इमानि त्रीणि पर्वनरहितक्षेत्राणि धृत्वा भरतादीनामभ्यन्तरादिविष्कम्भमाह
भरहहरावदवस्सा विदेहवस्सोचि चउविगुणा वस्सा । गिरिविरहियपरिहीणं हागे विग्णिसयवारं च ।। ९२९ ।। भरत रावतवर्षात् विदेह वर्षान्त चतुः द्विगुणा वर्षाः ।।
गिरिविरहिनपरिधीनां हारः द्विशतं द्वादश च ॥ १२ ॥ भरह । भरतवर्षादरावतवर्षाचारभ्य विवेहपर्यन्तं वर्षाश्चतुगुणिताः । मर.१+४+१+ ६४+१+४+ १६ एषां मेलनं कृत्वा १०६ उभयभागामस्मित् द्विगुणोकृते द्विशतं वायोत्सरं २१२ गिरिविरहितपरिधीनां हार: म्याद। कपं ? एतावासशिलाकाया २१२ एतावस्यम्पन्तरपरिषौ पसरहित मेत्र १४.२२९७ मरतादीनामेकाविस्वस्वशालाक्षायाः १+४+१६+६४+१३+४+t किमिति राशिकं करवा लावभरतशलाकापेवा भक्तं भरतस्य प्रथमविकम्भः ६६१४:१३ स्यात् । एवं सम्मातेन ताप मध्यमविष्कम्भ १२५८१वाझविष्कम्भ १८५४७३२३ वामयद। मवताविश्ववि कत्तंब्य । या भरताम्पसरविमादिषु प ६६१४३३३ 5 १२५८१३ बा १८५४०२१ चतुमिगुणितेषु हैमवतस्य प्रथमानिविभ: स्यात् . वि. १६४५८११ म० वि०-५.३२४ बा. 140 = ७४१६.३६ प्रस्मिन्नेव चतुभिर्गणिते हरिणस्प प्रमानिविष्कम्भः स्यात् । २. वि== १०५८३३६६ म०वि० - २०१२५८३६३ बा० वि०- २९६७६३२१ बस्मिन् पुनश्चतुभिगीण विवेहस्य प्रथमादिविरुकाम: स्यात् । प्र. वि.४२३३३४११३ म० वि० - ८०५१९४६ मा० वि०११८७०५४१ई एवमरावतावारम्य विवेहपर्यन्तं ज्ञातव्यं । पुकरास्थाम्न्तराविपरिषौ म०प०६१७०६०५ म०प०=११७.०४२७ था०प०=१४२३०२४९ प्रत्येक पर्गतावनक्षेत्र ३५५६८४ अपनीले प्रभ्यन्तरादिपरिधो पानिरहितक्षेत्र याव। . ८८१४९२१ म० ११३४४७४३ वा० १३८७४५६५ पस्मिन् भरतशलाकमा १ संगुण्य द्वादशोत्तरतिशतेन भक्त पुष्कराधभरतस्याम्यन्तरापिविष्कम्भः स्यात् । प्र. वि.४१५७६३१३ २० वि० ५३५१२३१३ बा० वि० ६५४४६ पस्मिश्चतुभिर्गुपिते हेमवतस्याभ्यन्तराविधिकम्भः स्यात् । ० वि०-१६६३१६ म. वि.= २१४०५१ मा०, fo= २६१३८४ कस्मिन् पुनश्चमाणिते हरिवल्याभ्यन्तराविधिकम्मः स्यात् । वि०६६५२७७१३ म.fav=८५६२०७१ बा० वि०-१०४७१३६ मस्मिन्नपि बदभि गिते. विवहस्याम्पन्राविषिष्कम्भः स्यात् । प- वि०-२६६११०८६ म. वि.= ३४२४५२८ गा. वि० = ४१८५५४.११ एवमरावतारम्म विदेह यन्त ज्ञातव्यं ९२६
इन तीनों पर्वत रहित क्षेत्रों को रखकर अब भरतादि क्षेत्रों का अभ्यातरादि विष्कम्भ कहते है -