Book Title: Tattvarthshlokavartikalankar Part 1 Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri Publisher: Vardhaman Parshwanath Shastri View full book textPage 8
________________ श्रीविद्यानंदस्वामिविरचितम् श्रीतत्त्वार्थ-लोकवार्त्तिकम् सर्करत्न पं. माणिकचंद्रन्यायाचार्य महोदयैर्विरचिता तत्त्वार्थचिन्तामणिः श्रीममाभिसुतं सिद्ध विनीयान्तमास्करम् । सुरासुरनरेन्द्रेड्यं, प्रणमामि त्रियोगतः ॥ १ ॥ अजिताद्या वर्धमानमर्हतः सिद्धचक्रकम् । सूर्युपाध्यायसाथ स्तोम्यहं परमेष्ठिनः || २ || प्रमाणनयस कैर्न्यक्कृत्यैकान्तिनां गतिम् । हंसी स्याद्वादगीः सिद्धा, पुनीतान्मम मानसम् ॥ ३ ॥ कलिसर्वज्ञोपाह्नक- आम्नायविधिज्ञकुन्दकुन्द गुरुः । आईतदर्शनकर्ता निवसेन्मे हृदि सदा हयुमास्वामी ॥ ४ ॥ समन्ताद्भद्रमेत्यस्मादकलङ्को भवेत्सुधीः । विद्यानन्दी प्रमानेमीन्द्रन्वर्थगुरु कीर्तनात् ॥ ५ ॥ एकैकं न्यायसिद्धान्तशास्त्रे धतो गभीरताम् । सिद्धान्तन्यायपूर्ण मे का गतिः श्लोकवार्तिके ॥ ६ ॥ तथापि सार्वविश्वगुवाशीनीवमाश्रितः । ग्रन्थान्ध प्रविशामीह जिनमूर्तीहृदि स्मरन् ॥ ७ ॥ गुरून् शरण्यानास्थायानूद्यते देशभाषया । हिन्दीनामिकाभ्यन्ते स्युर्मे सूक्ष्मार्थबोधकाः ॥ ८ ॥ मोजकाः सद्गुरवो नियोज्योऽहं लघुर्जनः । पारनेत्री भवित्री में ऋद्धि गुरुस्मृतिः ॥ ९ ॥ श्रुतवारिधिमुन्मथ्य न्यायशास्त्रामृतं स नः । समन्तभद्र उभावितीथकरो त्रियात् ॥ १० ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 642