________________
श्रीविद्यानंदस्वामिविरचितम्
श्रीतत्त्वार्थ-लोकवार्त्तिकम्
सर्करत्न पं. माणिकचंद्रन्यायाचार्य महोदयैर्विरचिता
तत्त्वार्थचिन्तामणिः
श्रीममाभिसुतं सिद्ध विनीयान्तमास्करम् ।
सुरासुरनरेन्द्रेड्यं, प्रणमामि त्रियोगतः ॥ १ ॥ अजिताद्या वर्धमानमर्हतः सिद्धचक्रकम् ।
सूर्युपाध्यायसाथ स्तोम्यहं परमेष्ठिनः || २ || प्रमाणनयस कैर्न्यक्कृत्यैकान्तिनां गतिम् ।
हंसी स्याद्वादगीः सिद्धा, पुनीतान्मम मानसम् ॥ ३ ॥ कलिसर्वज्ञोपाह्नक- आम्नायविधिज्ञकुन्दकुन्द गुरुः ।
आईतदर्शनकर्ता निवसेन्मे हृदि सदा हयुमास्वामी ॥ ४ ॥ समन्ताद्भद्रमेत्यस्मादकलङ्को भवेत्सुधीः ।
विद्यानन्दी प्रमानेमीन्द्रन्वर्थगुरु कीर्तनात् ॥ ५ ॥ एकैकं न्यायसिद्धान्तशास्त्रे धतो गभीरताम् ।
सिद्धान्तन्यायपूर्ण मे का गतिः श्लोकवार्तिके ॥ ६ ॥ तथापि सार्वविश्वगुवाशीनीवमाश्रितः ।
ग्रन्थान्ध प्रविशामीह जिनमूर्तीहृदि स्मरन् ॥ ७ ॥ गुरून् शरण्यानास्थायानूद्यते देशभाषया ।
हिन्दीनामिकाभ्यन्ते स्युर्मे सूक्ष्मार्थबोधकाः ॥ ८ ॥ मोजकाः सद्गुरवो नियोज्योऽहं लघुर्जनः ।
पारनेत्री भवित्री में ऋद्धि गुरुस्मृतिः ॥ ९ ॥ श्रुतवारिधिमुन्मथ्य न्यायशास्त्रामृतं स नः ।
समन्तभद्र उभावितीथकरो त्रियात् ॥ १० ॥