Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 1
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text ________________
[२]
परिशिष्टम् । कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीतं श्रीअभयतिलकगणिविरचितविवृतिविभूषितं द्वयाश्रयमहाकाव्यम् ॥
प्रथमः सर्गः।
www.varuna........SrNAAMANARTHDArrrr
- r rrwarim-and-nirwwwwraru-NiwwwNaushirwAAMANNERPPPMPMPARAN
__ अहम् ॥
प्रश्नोत्तरप्रवृत्तिमदगन्धोद्धरस्य गजस्येवाल्पप्रमाणे ग्रन्थे समुद्गक ॐ नमः सर्वसर्वज्ञेभ्यः॥ इव निबन्धः कर्तु दुःशकस्तथापि मन्दमतय एतद्द्त्तावधीश्रीभूर्भुवःखत्रितयाहिताग्निगेहेऽभितो यस्य विभाखरस्य।
तायामपि भूरिसंज्ञाऽधिकार-नियम-विभाषा-परिभाषोत्सर्गापवा10 भातः स्फुलिहाविव पुष्पदन्तौ तज्योतिरेकं परमं नमामः ॥१॥
दादिविचारातिबाहुल्येनैतस्यामुक्तं प्रयोगजातं सम्यग् विवेक्तुं न यचक्रित्वाऽभिषेके गगनसवनसन्मण्डपे नाननीरं
शक्ष्यन्त्यतस्तेषां सकलप्रयोगजातस्य सम्यग् विविक्तये तथाऽनेन 35 खर्गज्ञाने शुभार्थ सुरतरुदलयुक्पूर्णकुम्भो मृगाङ्कः ।
शब्दानुशासनेन प्रधानोपाध्यायेनेव सर्वेपि शब्दाः शिष्या इव वृद्धस्त्रीक्षिप्तलाजा ध्रुवमुडुनिकरा जजुरेकातपत्र
सम्यग् व्युत्पादिता अपि यावन्महाकाव्ये लोकव्यवहार इव न राज्यं जैनेश्वरोऽयं त्रिजगति कुरुतां सार्वभौमः प्रतापः॥२॥
व्यापारितास्तावत् खमत्याऽन्यत्राऽव्यवहारिकेऽर्थे प्रयुज्यमाना 15 शाने रातु सरखती भगवती सा मे यया ज्योतिषा
नाऽभीष्टार्थसिद्धिभाजो भवन्तीति ते यस्मिन्नर्थं यथा प्रयुज्यन्ते विश्वोयोतिसदोदितेन वसने वासप्रतिज्ञा मिषन् ।
तथा दिग्मात्रेण दर्शनार्थ तथा संसिद्धशब्दसंदर्भपुष्पोत्करसंभृ-40 निर्जित्य द्विजनायकः किल मृगार्भ लालयन् पालय
तादस्माद् व्याकरणात् पुष्पकरण्डकादिवोद्धृयैतत्प्रयोगप्रसूननकस्थं समयाकरोति विजनेऽनन्ते वने वासितः ॥३॥
प्रकरः काव्यदाम्नि गुम्फितः सुमतिभिरपि सुखेन प्रात्यो भवतीश्रीपार्श्वनाथजिनदत्तगुरुप्रसादा
त्येतदर्थमेतच्छन्दानुशासनविशेषहेतुश्रीसिद्धचक्रवर्तिश्रीजयसिंहदारभ्यते रभसतोऽल्पधियापि किञ्चित् ।
देववंशावदातवर्णनाय च व्याश्रयं शब्दानुशासनप्रयोगसंदर्भश्रीहेमचन्द्रकृतसंस्कृतदुर्गमार्थ
संग्रहस्वरूपतया सर्वकाव्यलक्षणलक्षितकधाप्रबन्धखरूपतया च 45
यथार्थाभिधानं महाकाव्यं चिकीर्षन्तः शिष्टसमयपरिपालनाय श्रीव्याश्रयस्य विवृतिः स्वपरोपकृत्यै ॥ ४॥
निर्विन्नशास्त्रसमाप्तये च तस्यादौ श्रीसिद्धहेमचन्द्राभिधानशब्दाइह हि भक्तिप्रारभाराहमहमिकानम्रकमश्रीकुमारपालप्रमुखा- |
नुशासननमस्कारानुसारेणाऽभीष्टदेवताप्रणिधानरूपं नमस्कार उसंख्यपृथ्वीपालचक्रवालभालस्थलीलप्तसुरभिमृगनाभिपुण्ड्रक- ।
| चक्रुः ॥. 26 चूर्णप्रसक्तिप्रोच्छलितपादारविन्दोदारनखरादर्शसौन्दर्या लक्षणतर्क-च्छन्दः साहित्याऽलङ्कार-त्रिषष्टिशलाकापुरुषचरित्र-योग
अहमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः। 50 शास्त्रप्रमुखानेकशास्त्रनिर्माणोन्मूलितजगत्स्नविशिष्ट सृष्टिचातुर्याः सिद्धचक्रस्य सदा
| सिद्धचक्रस्य सद्बीजं सर्वतः प्रणिदध्महे ॥१॥
अहमिति वर्णसमुदायं सर्वतः सर्वस्मिन् क्षेत्रे काले च प्रणिकोविदयन्दवर्याः श्रीहेमचन्द्राचार्या यद्यपि स्वोपज्ञश्रीसिद्धहेम
दध्महे । आत्मानं ध्यायकं बीजमध्ये न्यस्तं संश्लेषणाहकारध्ययैः चन्द्राभिधानस्य संस्कृतशब्दानुशासनस्य निःशेषशब्दव्युत्पाद-| सर्वतो वेथितं चिन्तयामः । यद्बा, अहंशब्दवाच्येन भगवता30 नवपुषः सुप्रतिष्ठसप्ताध्यायाङ्गस्य सुललितपदन्यासस्य प्रभूत- | ऽईता ध्येयेनाभिन्नमात्मानं ध्यायकं ध्यायाम इत्यर्थः । कीट-55
wwwww
wwwwwwwwwwwwwwwww
www
wwwwwwwww
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522