Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 1
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 458
________________ द्वितीयपरिशिष्टे श्रीअभयतिलकगणिविरचितधिवृतिविभूषिते parivar प्रभाच्छेदे विश्वस्योपद्रवकारित्वेनामित्राः शत्रवो विश्वामित्रा निलम् । अत्र "विरामे वा" [५१] इति वा प्रथमः ॥ विराम दैत्यराक्षसादयस्त एवान्यायकारित्याद् विश्वामित्रो गाधिसूनु- इति किम् ? देहभप्रगमरैः ।। धुट इत्येव । सध्यङ् ॥ १०९ ॥ स्तस्य यः प्रभाच्छेदः प्रतापोच्छेदस्तत्र मैत्रावरुणनिधुरा उर्वश्या कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह षिङ्गकाः। मित्रावरुणाभ्यां जातत्यान्मित्रावरुणयोरयमपत्यत्वेन मैत्रावरुणो विरामे न प्रवर्तन्ते कदाचित् संधयो यथा ॥११०॥ 40 5 वसिष्ठस्तद्वन्निष्टुराः प्रचण्डाः । “वशिष्ठो ह्यर्बुदाश्रमस्थो विश्वा- सिन्वन्ति विलासान् "शादियः” इति गप्रत्ययान्तः मित्रेण राज्ञार्बुदागतेनापहृताया नन्दिनीधेनोः प्रत्याहरणाय; पञ्चमोपान्तः षिङ्ग इति निपातः । यद्वा-सिटानादरेण गच्छति महायागं कृत्वाऽग्निकुण्डे चतुर्हस्तं चतुर्वक्र कोपावेशाद् हुमित्यु- गायति चा “पृषोदरादयः" [३.२.१५५.] इति षत्वे पिक चारयन्तं तेजखिनं महाभटं निष्पादितवान् । । इति टवीयतृतीयोपान्त्यः । अज्ञातेऽथे कपि षिङ्गका भुजङ्गाः "स जित्वा कौशिकं जन्ये धेनुं प्रत्याहरन्मुनेः। । स्त्रीणां कण्ठलग्नाः कण्ठाश्लिष्टाः सन्त इह पुरे सदा खेलन्ति 45 10 प्रीत्युन्मुखात् प्रमाराख्यां प्राप प्राज्यवरैः सह ।" इति। क्रीडन्ति । यथा विरामे वर्णानां विरतौ सति संघयः संधिका यथा वसिष्ठेन महाज्ञानक्रियावलेन विश्वामित्रस्य माहात्म्य- र्याणि "न संधिः" [१.३.५२.7 इति प्रतिषेधात् कदाचिन्न भपहृतमेवं विश्वोपद्रवकारिणां दैत्यादीनां दर्पमपहरन्तः" इत्यर्थः। प्रवर्तन्ते । तथा विरामे खेलनानिवृत्तिविषये न प्रवर्तन्ते यद्वा-षट् कर्माणि देवपूजागुरूपास्तिखाध्यायसंयमतपोदान- नोद्यच्छन्ति ॥ रूपाणि प्रतिदिनकृत्यानि येषां ते षट्कर्माणः परमश्रावका अत्र खेलन्ति इह । स्त्रीणाम् खेलन्ति । इत्यत्र “न संधिः" [५२330 15 सन्ति । किंभूता वाक्पूतास्तथा तत्तयानेकविधत्वेन प्रसिद्धया इति संध्यभावः ॥ विरामे न प्रवर्तन्ते कदाचित् संधयो यथेत्यविद्यया श्रुतज्ञानेन मतिज्ञानेन वा ककुप्सु श्रुता अत एव विश्व | नेन चोपमानेन ते आहः । तद लुनाति । भवान् लुनाति इत्यासमस्ता येऽमित्रा रागद्वेषाद्यन्तरङ्गशत्रवस्त एव विश्वामित्रस्तत्प्र दीनि शेषोदाहरणानि ज्ञापितानि ॥ ११० ॥ भाच्छेदे मैत्रावरुणनिष्ठराः ॥ | यदि स्त्रीणां श्रुताऽस्मिन् गीर्यदि दृष्टा मुखेन्दवः । वाक्पूताः। प्रभाच्छेदे । षटमोणः । तत्तत् । ककुपश्रुताः। 20 अमित्र । इत्यत्र “अघोषे [५०] इत्यादिना प्रथमः ॥ अघोष कलः क्वाणःखरः पिक्याः फल्गुश्चन्द्रोऽपितर्यते ॥ 55 ___ इति किम् ? विद्या ॥ अशिट इति किम् ? निणराः ॥ १०८ ॥ अस्मिन् पुरे स्त्रीणां यदि गीर्वाणी श्रुता तदा पिक्याः कोकि लायाः कलो मधुरोऽपि क्वाणः शब्दः खरः कठोरस्तक्यते । अवाक् सुवाग सतृट् निस्तृड् | अर्थालोकैः । तथा स्त्रीणां मुखेन्दवो यदि दृष्टास्तदाऽऽस्तां ताव - सलुप् निर्लुब् विमुत् समुद् । दन्यः कमलादिर्यावचन्द्रोऽपि सकलजगदाहादनहेतुकत्वेन सर्वत्र प्रसिद्ध इन्दुरपि फल्गुनिरर्धकस्तय॑ते । स्त्रीमुखेन्दुभिरेव सर्व-60 देहभागमरैः सध्यङ् लोकाऽऽहादनलक्षणस्य चन्द्रकार्यस्य कृतत्वाच्चन्द्रेण न किञ्चित् 25 भवत्यत्राद्भुताऽऽस्पदे ॥ १०९॥ कार्यमिति लोकैविमृश्यत इत्यर्थः ॥ १११॥ ___ अत्र पुरेऽवाक् जडजिह्वत्वेन कुत्सितवाग् मूकत्वेन वान- वसन्ताधर्तुभिः सर्वैर्युगपत् पर्युपासिते । हितो वा देहभाक् प्राण्युपाध्यायमन्त्रौषधिदेवतादिप्रभावेन | सुवाग । संस्कृतवचनो भवति । तथा सतृट धन-धान्यादिषु । प्राच्छन्ति क्रीडयोद्याने नार्पत्याइह नार्कुलैः॥११२॥ सतृष्णो निस्तृड् वर्णरूप्यादिसिद्ध्या पूर्णमनोरथत्वाद् विगत- नृपतेरपत्यानि “अनि दम्पणि" [६. १. १५.] इत्यादिना 66 30 स्पृहः । तथा सलुप् शरीरावयवच्छेदवान् निर्लब देवतादिप्रभा- ज्ये नापत्या राजकुमारा नार्कुलैर्नृकुल उपचारानुगुणोपेतक्षत्रिय वेण पूर्णाजावयवः । तथा विमुत् रोगातादिना गतहर्षः समद | वंशे भवैः पौरुषोपेतक्षत्रियकुमारैः सह क्रीडया गेन्दुकक्रीडादि. महावैद्यादिसंपत्त्या विगतरोगाद्युपद्रवत्वात् सहर्षों भवति । अत कया हेतुनोद्याने प्रार्छन्ति गच्छन्ति । यतः कीदृशे सर्वैः एवात्र देहभागमरैर्देवैः सध्यङ् समो भवति । देवा अपि हि । षनिर्वसन्ताधर्तुभिर्युगपत् समकालं पर्युपासिते सेविते। सर्व- सुवाचो निस्तषो निलपः समुदश्च स्थः । यतोऽमृतास्पदे महो- क्रीडाईरामणीयक इत्यर्थः ॥ 70 35 पाध्यायसप्रत्ययमन्त्रौषधीदेवतादिजनितानामद्भुतानां स्थाने । । विरामे । मुखेन्दवः । अघोषे । कल: क्वाणः खरः पिक्याः अवाक सुवाग । सतृट निस्तड। विमुत् समुद् । सलुप फल्गुः। ऋतुभिः सवैः इत्यत्र “२: पदान्ते"[५३] इत्यादिना mawmwwmwww mmmwww www.inam www

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522