Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 1
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text ________________
१२६
द्वितीयपरिशिष्टे श्रीअभयतिलकगणिविरचितविकृतिविभूषिते
mmwwwraA3
शम्भोः सख्यावां पत्यो
! कान्त्या सदृग्निशः पत्युमधोः सख्युश्च रूपतः। द्योः पतौ च विधौ च ये १६८ ॥ शम्भोः सख्युः श्रियः पत्युहीयते स्म न संपदा १७१ शम्भोः सख्यौ धनदेऽपां पत्यौ वरुणे, छोः पतौ चेन्द्रे च मधोः सख्युश्च कामस्य सदृक् राजा। शम्भोः सख्युर्धनविधौ चेन्दौ च ये गुणा औदार्य-न्याय-परमैश्वर्य-सौम्यत्वादयः । दात् । श्रियः पत्युारायणात् । शिष्टं स्पष्टम् ॥ 5 सन्ति ते गुणा अमुना राज्ञाऽऽत्मनि रोपिताः संस्थापिताः। सख्या । पत्या । सख्ये । पत्ये । सख्युः । पत्युः । सख्युः । 40 अत एव कीर्तिशुचिना । महापुरुषगुणधारणे हि निष्कलक
। पत्युः। इत्यत्र “न नाङिदेत्" [२७] इति न नादेशैकारौ ॥११॥ यशः प्रसरति ।। १६८॥ बहुपत्यौ भुवनाना
| अस्योपायचतुःस्तन्यै बुद्ध्यै धेन्वै नु साधवे । मसखौ रणकर्मणि ।
शुचये कीर्तिदुग्धायै स्पृहयामास वासवः ॥ १७२ ॥ 10 अस्मिन् नरपतौ सर्वान्
अस्य राज्ञो बुद्ध्यै धेन्वै न्वर्थात् कामधेनव इव वासवः स्पृह
यामास । कामधेनु रिवैतद्धिर्ममापि भूयादित्यैच्छदित्यर्थः । यतः 45 को गुणान् वक्तुमीश्वरः ॥ १६९ ॥
साधवे मनोज्ञायै । कुतः साधुत्वमित्याह । यत उपायाः सामभुवनानां बहुपत्यौ भुवनानां पतिर्जगन्नाथो विष्णुस्तस्मिन्नी
। दान-भेद-दण्डा एव चत्वार स्तना यस्यास्तस्यै । तथा कीर्तिरेव षदूने शौर्यादिगुणैर्विष्णुतुल्य इत्यर्थः । अत एव रणकर्मणि
1 श्वेतत्वाप्यायकत्वादिना दुग्धं यस्यास्तस्यै। वुख्या हि यथोचिलं युद्धक्रियायां नास्ति सखाऽस्य तस्मिन्नसखा सहायानपेक्ष इत्यथः। नियज्यमाना उपायाः खफलसाधकत्वाद् यशोदुग्धं प्रश्नुवन्ति । 15 अस्मिन् नरपतो मूलराजे वर्तमानान् गुणाञ् शायर्यादीन् कः तथा शुचये पवित्रायै ॥ १७२ ।।
50 पुमान् वक्तुं वर्णयितुमीश्वरः शक्तः? विष्णुसाम्येनाऽस्य गुणा
तस्याः कीर्त्या मतेस्तस्या नामानन्त्यान्न कोऽपीत्यर्थः । बहुपत्यावित्यत्र पतिशब्दो यद्यपि ।
अस्मिन् विश्वोपरि स्थिते । भुवनानामित्यपेक्षते तथाऽप्यस्य नित्यसापेक्षत्वेन तद्धितवृत्ति
- सजिष्णोरपि दैत्याजिस्ततो भुवनानां बहुपत्यावित्यस्य नृपविशेषणस्वम् ॥ 20 शुचिना । अमुना । इत्यत्र "टः पुंसि ना" [२४] इति ना॥ भीर्वा भीर्निर्ययो दिवः ॥ १७३ ॥ पतौ । विधौ । इत्यत्र "डिडौं २५] इति डौः ॥
तस्याः कीर्त्यास्तस्या मतेः । “गम्ययप:0" [२. २. ७४.] 55
इत्यादिनात्र पञ्चमी। तां शौर्यादिगुणोद्भवां कीर्ति तां पूर्ववर्णितां __ सख्यौ । पत्यौ । इत्यत्र “केवल" [ २६ ] इत्यादिना
मतिं च प्राप्य विश्वोपरि स्थिते विश्वत्रयोपरिवर्तिनि सर्वोसम औः। पताविति कश्चित् ।। केवलग्रहणं किम् ? असखौ ।
इत्यर्थः । अस्मिन् राज्ञि सति दिवः खर्गाद् भीनिर्ययो। नरपतौ । एषु पूर्वेण औरेव ॥ अन्ये तु बहुप्रत्ययपूर्वादपि पति-। कीदृश्याः? सजिष्णोरपि जिष्णुना शकेण प्रभुणा सहिताया अपि 25 शब्दादीकारमेवेच्छन्ति । बहुपत्यौ ॥ १६९ ॥
दैत्याजिभीर्वा दानवरणाद् भीरोः। एतेन सर्वोत्कृष्टः शौर्यादि-80
गुणैर्बुद्ध्या च शकाजय्या अपि दैत्या अनेन जिता इत्युक्तम् १७३ हरेः सख्या भुवः यत्या सख्ये चास्पृहयालुना।। स्थितं रणेऽमुना पत्ये वृतश्चायं जयश्रिया ॥१७०॥
असिधेनोः कामधेन्वा अमुना भुवः पत्या राज्ञा रणे स्थितन कदाचिदपि नष्टमि
जयात्या समिती ग्रहात् । त्यर्थः । नन्वनेन मित्रसाहाय्यान नष्टं भविष्यतीत्याह । सख्ये नृपपतया महायुद्धे30 मित्रायास्पृहयालुना निरपेक्षेण । नन्वस्य मित्रमेव न भविष्य- रपि क्षोभमसौ व्यधात् ॥ १७४॥ 65 .. त्यतो देवेनैवास्पृहयालुः कृत इत्याह । हरेः सख्या च । सख्ये असौ राजा समितौ रणेऽसिधेनोः सङ्गयष्टेग्रहात् महत्यतिशय
चेति चोऽप्यों भिन्नक्रमे । नेकयागकरणेन वर्गस्य तर्पकत्वा-! यिता बुद्धिः संध्यादीनां यथोचियेन व्यापारणगोचरा मतिर्यस्यादिन्द्रस्य मित्रेणापि सख्यस्थोभयनिष्ठत्वादिन्द्रे मित्र सत्यपीत्यर्थः। स्तस्था अपि नृपपलयाः क्षोभं संत्रासं व्यधात् । ननु यद्यमुनाएतेनातिपराक्रमित्वोक्तिः । नन्वेवं तर्हि शत्रुशस्त्रज्वलनेऽस्य ऽसिधेनुगृहीता तत् किं नृधपङ्किर्महाबुद्धिरपि क्षुब्धेत्याह । यतो पतकायितं भविष्यति । नेत्याह । अयं राजा जयनिया पत्ये भत्रे जयाप्त्यां विजयप्रापणे कामधेन्वा अवश्यमेव विजयदाच्या 70 वृतश्चात्मभीकृतश्चेत्यर्थः॥१७॥
इत्यर्थः । अथ च यस्य जयाप्यां जयलाभविषये कामधेन्वा
im wwwwwm
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522