________________
१०. सरमा सत्रभूमिंगत्वोच्चैर्वाचाबूत। ११. अयं मे पुत्रको नयुष्मानस्पृशत्तत्किमेनमनपराधिनमताडयत। १२. तां न कोऽपि प्रत्यभाषत । तेन क्रुद्धा सा देवशुनी सरमा जनमेजयं शप्त्वा
गृहमयात्। १३. द्रोणाच्छस्त्रविद्यामध्यैयत पाण्डवाः कुशलवौ वाल्मीकेरध्यैयातां कर्णश्च
परशुरामादध्यैत। १४. अभिवाद्य गुरुं ब्रूयादधीष्व भगवनिति। १५. अनिषण्णे गुरौ नासीत। १६. विदेहानुपयन्तो वयमेकरात्रं गङ्गायास्तीऽवसाम तत्र च पूर्वराने नाना रम्याः कथाः
कृत्वानन्तरमस्वपिम। १७. ब्रूयात्क्षमी गभीरोऽसीति बत युधिष्ठिरंप्रभुंको न। १८. कथमहंबली स्यां कथं मयि प्रजा विश्वस्युः कथं च प्रकृतयो मामुपासीरन्नित्येवं
चिन्तयतस्तस्य रात्रिरयात्। १४. ततः प्रामुह्यतां वीरौ राघवावरूतां तथा।
उष्णंच प्राणितां दीर्घमुच्चैाक्रोशतां तथा ॥ . २०. यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥ ४२-1 - २ गु४२रातीनु संस्कृत असे.
ધૃતરાષ્ટ્રના છોકરા પાંડુના છોકરા સાથે જુગાર રમ્યા અને તેઓ પાસેથી તેમની . पी 4.cीl, पछी ५isपोवनमा य (इ). २. त्यi ugu प्रास तेमनी ७ गया (अनु + इ).
ત્યારે યુધિષ્ઠિરે તેઓને કહ્યું (લૂ) કે તમારે અમારી પાછળ આવવું જોઈએ નહીં (अनु + इ), ९ मभे धन वरना छीमे (अस्) मने तमने अन्न भाषा
शता नथी. ૪. ત્યારે બ્રાહ્મણો બોલ્યા (g) કે અમે અમારું અન્ન કમાવાને શક્તિમાન છીએ
(अस्). ५. त्यारे युधिडिरे तेमने ना पाी नहीं (प्रति + आ + ख्या). ૬. પણ બ્રાહ્મણો પોતાના અન્નને માટે મહેનત કરે, એ તેને ગમ્યું નહીં.
सु. सं. मEिArt: RAKHI १२ 300000 416 - ८ 8
.