________________
सप्तममध्ययनं सप्तस्थानकम् । गोला, ते वाला, ते मुंजतिणो, ते पव्वतिणो, ते वरिसकण्हा ।
जे गोतमा ते सत्तविधा पन्नत्ता, तंजहा-ते गोयमा, ते गग्गा, ते भारद्दा, ते अंगरिसा, ते सक्कराभा, ते भक्खराभा, ते उदत्ताभा ।। ___ जे वच्छा ते सत्तविधा पन्नत्ता, तंजहा-ते वच्छा, ते अग्गेया, ते मित्तेया, ते सामलिणो, ते सेलतता, ते अट्ठिसेणा, ते वीयकण्हा । __ जे कोच्छा ते सत्तविधा पन्नत्ता, तंजहा-ते कोच्छा, ते मोग्गलायणा, ते पिंगायणा, ते कोडीणो, ते मंडलिणो, ते हारिता, ते सोमभी । ___ जे कोसिता ते सत्तविधा पन्नत्ता, तंजहा-ते कोसिता, ते कच्चातणा, ते सालंकातणा, ते गोलिकातणा, ते पक्खिकातणा, ते अग्गिच्चा, ते लोहिच्चा । ___ जे मंडवा ते सत्तविधा पन्नत्ता, तंजहा-ते मंडवा, ते आरिट्ठा, ते संमुता, ते तेला, ते एलावच्चा, ते कंडिल्ला, ते खारातणा ।
जे वासिट्टा ते सत्तविधा पन्नत्ता, तंजहा-ते वासिट्ठा, ते उंजायणा, ते जारुकण्हा ते वग्घावच्चा, ते कोडिन्ना, ते सन्नी, ते पारासरा ।
[टी०] केवलिनश्च प्रायो गोत्रविशेषवन्त एव भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति सत्त मूलगोत्तेत्यादिना ग्रन्थेन गोत्रविभागमाह, सुगमाश्चायम्, नवरं गोत्राणि तथाविधैकैकपुरुषप्रभवा मनुष्यसन्तानाः, उत्तरगोत्रापेक्षया मूलभूतानि आदिभूतानि गोत्राणि मूलगोत्राणि, कासे भव: कास्य: रसः, तं पीतवानिति कास्यपः, तदपत्यानि कास्यपा:, मुनिसुव्रत-नेमिवर्जा जिनाश्चक्रवर्त्यादयश्च क्षत्रिया: सप्तमगणधरादयो द्विजा: जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भ्योऽभेदादेवं निर्देश:, अन्यथा कास्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः क्षत्रियादयो यथा सुव्रत-नेमी जिनौ नारायण-पद्मवर्जवासुदेव-बलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्सा: शय्यम्भवादय:, एवं कुत्सा शिवभूत्यादय: कोच्छं सिवभूई पि य [कल्पसू०] इति वचनात्, एवं कौशिका: षडुलूकादयः, मण्डोरपत्यानि माण्डवाः, वशिष्ठस्यापत्यानि वाशिष्ठाः षष्ठगणधरा-ऽऽर्यसुहस्त्यादयः,