Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 348
________________ दशममध्ययनं दशस्थानकम् । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तंजहा - अकाले ण वरिसति, तं चेव विवरीतं जाव मणुण्णा फासा । ७४९ [सू० ७६६] सुसमसुसमाए णं समाए दसविधा रुक्खा उवभोगत्ताए हव्वमागच्छंति, तंजहा मत्तंगता त भिंगा, तुडितंगा दीव - जोति - चित्तंगा | चित्तरसा मणिगंगा, गेहागारा अणितणा त ।। १७२ ।। [सू० ७६७ ] जंबूदीवे दीवे भरहे वासे तीताते उसप्पिणीते दस कुलगरा होत्था, तंजहा सयज्जले सताऊ य अणंतसेणे त अजितसेणे त । कक्कसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १७३ ॥ दढरहे दसरहे सतरहे । जंबूदीवे दीवे भरहे वासे आगमेसाते उसप्पिणीए दस कुलगरा भविस्संति, तंजहा-सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, विमलवाहणे, संमुती, पडिसुते, दढधणू, दसधणू, सतधणू । [सू० ७६८] जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीताते महानतीते उभतो कुले दस वक्खारपव्वता पन्नत्ता, तंजहा - मालवंते, चित्तकूडे, बंभकूडे जाव सोमणसे । जंबुमंदरपच्छत्थिमेणं सीतोताते महानतीते उभतो कूले दस वक्खारपव्वता पन्नत्ता, तंजहा-विज्जुप्पभे जाव गंधमातणे । एवं धायइसंडपुरत्थिमद्धे वि वक्खारा भाणियव्वा जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे [वि] । [टी०] केवली च मनुष्यक्षेत्र एव भवतीति दशस्थानकानुपातिपदार्थं समयेत्यादिकं पुक्खरवरदीवड्डपच्चत्थिमद्धे वीत्येतदन्तं समयक्षेत्रप्रकरणमाह, कण्ठ्यं चैतत्, नवरं मत्तंगेत्यादि गाथा, मत्तं मदः, तस्याङ्गं कारणं मदिरा, तद् ददतीति मत्ताङ्गदाः, चः समुच्चये, भिंग त्ति भृतं भरणं पूरणम्, तत्राङ्गानि कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षा: अप

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372