Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 346
________________ दशममध्ययनं दशस्थानकम् । धर्मः श्रुतधर्म्मः ८, चयरिक्तीकरणाच्चरित्रम्, तदेव धर्म्मश्चरित्रधर्म्मः ९, अस्तयः प्रदेशाः, तेषां कायो राशिरस्तिकाय:, स एव धर्मो गतिपर्याये जीव- पुद्गलयोर्द्धार - णादित्यस्तिकायधर्म्मः १० । ७४७ [सू० ७६१] दस थेरा पन्नत्ता, तंजहा - गामथेरा, नगरथेरा, रट्ठथेरा, पसत्थारथेरा, कुलथेरा, गणथेरा, संघथेरा, जातिथेरा, सुतथेरा, परितागथेरा। [टी०] अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयतिदसेत्यादि, स्थापयन्ति दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविरा:, तत्र ये ग्राम-नगर-राष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्तत्स्थविरा इति १-२-३, प्रशासति शिक्षयन्ति ये ते प्रशास्तारः धर्मोपदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविरा: ४, ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्तद्भश्च निग्राहकास्ते तथोच्यन्ते ५६-७, जातिस्थविरा: षष्टिवर्षप्रमाणजन्मपर्यायाः ८, श्रुतस्थविरा: समवायाद्यङ्गधारिणः ९, पर्यायस्थविरा विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १० । [सू० ७६२] दस पुत्ता पन्नत्ता, तंजहा - अत्तते, खेत्तते, दिन्नते, विन्नते, ओरसे, मोहरे, सोडीरे, संवुड्ढे, ओववातिते, धम्मंतेवासी । [टी०] स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह- दस पुत्तेत्यादि, पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः सूनुः, तत्र आत्मनः पितृशरीराज्जातः आत्मज:, यथा भरतस्यादित्ययशाः १, क्षेत्रं भार्या, तस्या जातः क्षेत्रजः, यथा पण्डोः पाण्डवाः, लोकरूढ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डो: धर्मादिभिर्जनितत्वादिति २, दिन्नए त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनो - ऽनिलवेग: श्रूयते, स च पुत्रवत् पुत्रः, एवं सर्वत्र ३, विण्णए त्ति विनयितः शिक्षां ग्राहित: ४, उरसो त्ति उपगतो जातो रसः पुत्रस्नेहलक्षणो यस्मिन् पितृस्नेहलक्षणो वा यस्यासावुपरस:, उरसि वा हृदये स्नेहाद्वर्त्तते य: स: औरस: ५, मुखर एव मौखरो मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भाव: ६, शौडीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372