Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 345
________________ ७४६ त्ति भणितम्, तत्र इह अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये वर्त्तते लोकः प्राणिवर्गः स इहलोकः, तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाच्चक्रवर्त्यादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रह: कार्य: १, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणादिन्द्र इन्द्रसामानिको वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती ३ । एतत् त्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विवक्षया भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा चिरं मे जीवितं भवत्विति जीविताशंसाप्रयोगः ४ । तथा मरणं प्रत्याशंसा शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५ । तथा कामौ शब्दरूपे तौ मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोग: ६ । तथा भोगा गन्ध-रस-स्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोग: ७ । तथा कीर्ति-श्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः ८ । तथा पूजा पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोग: ९ । सत्कारः प्रवरवस्त्रादिभिः पूजनम्, तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०। __[सू० ७६०] दसविधे धम्मे पन्नत्ते, तंजहा-गामधम्मे, नगरधम्मे, रट्ठधम्मे, पासंडधम्मे, कुलधम्मे, गणधम्मे, संघधम्मे, सुतधम्मे, चरित्तधम्मे, अत्थिकायधम्मे । [टी०] उक्तलक्षणादप्याशंसाप्रयोगात् केचिद् धर्ममाचरन्तीति धर्मं सामान्येन निरूपयन्नाह– दसेत्यादि, ग्रामा जनपदाश्रयाः, तेषां तेषु वा धर्म: समाचारो व्यवस्थेति ग्रामधर्म:, स च प्रतिग्रामं भिन्न इति, अथवा ग्राम: इन्द्रियग्रामो रूढेः, तद्धर्मो विषयाभिलाष: १, नगरधर्मो नगराचार:, सोऽपि प्रतिनगरं प्रायो भिन्न एव २, राष्ट्रधर्मो देशाचार: ३, पाषण्डधर्म: पाषण्डिनामाचार: ४, कुलधर्म: उग्रादिकुलाचारः, अथवा कुलं चन्द्रादिकमार्हतानां गच्छसमूहात्मकम्, तस्य धर्म: सामाचारी ५, गणधर्मो मल्लादिगणव्यवस्था, जैनानां वा कुलसमुदायो गण: कोटिकादिस्तद्धर्मः तत्सामाचारी ६, सङ्घधर्मो गोष्ठीसमाचार: आर्हतानां वा गणसमुदायरूपश्चतुर्वर्णो वा सङ्घस्तद्धर्मः तत्समाचार: ७, श्रुतमेव आचारादिकं दुर्गतिप्रपतज्जीवधारणात्

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372