Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 278
________________ पाण्डवचरित्रम् विषयान् यथायोगं ददुस्तदा / प्रददौ धार्तराष्ट्रेभ्यः कुशस्थलपुरं परम् // दुर्योधनो बहून् प्रामान् प्राप्य पाण्डुनृपान्तिकात् / न प्राप मानसे तृप्ति यत आशा दुरुत्तरा / / अग्निर्विप्रो यमो राजा समुद्रमुदरं गृहम् / सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः // तृष्णाखानिरगाधेयं दुप्पूरा केन पूर्यते / या महद्भिरपि क्षिप्तः पूरणैरेव खन्यते // अन्येद्युः पाण्डुभूपस्य सभास्थस्यैकको नरः / अभ्येत्य प्राह काम्पील्य-पुरं वयं विभासते / / तत्र द्रुपदभूपस्य चूलन्यजनि वल्लभा / धृष्टद्युम्नोऽङ्गजश्चासीद् द्रौपदी तनया पुनः। तस्याः स्वयंवरे सर्वे दशार्हा यादवादयः / दमदन्तादिभूपाश्च समेष्यन्ति वरे दिने / / पाण्डो ! त्वमपि पुत्रैः स्वैः पञ्चभिः सह सत्वरम् / अलङ्करुष्व काम्मील्य-पुरं स्वःपुरवद्धरिः / ततः पाण्डुनृपः पुत्रैः पञ्चभिः सह सत्वरम् / गतो ड्रपदभूपेन तत्र सन्मानितो मुदा // विवाहमण्डपे तस्मिन् मञ्चोन्मञ्चेषु शालिषु / दशार्हादिषु भूपेपू-पविष्टेषु यथाक्रमम् / / द्रौपदी वाससी वर्ये परिधाय दिनोदये / सुखासनसमासीना ययो विवाहमण्डपे / / इतो दुपदभूमीशा देशाद्वेत्रधरो जगौ। राधास्तम्भस्य मौल्यग्रे चक्रं भ्रमति सुन्दरम् / / वामदक्षिणपक्षेऽस्य द्वादशारी भ्रमत्यलम् / चक्राने विद्यते राधा-नाम्नी सुन्दरपुत्रिका / सर्पि तकटाहान्त-स्तम्या वामं विलोचनम् / प्रतिबिम्बितमात्रं सत् स्तम्भस्याधः स्थितो नरः।। ऊर्ध्वबाहुरधो वस्त्रो यो व्यधिष्यति लाघवात् / वरिष्यति वरं तं च द्रौपदीयं नृपाङ्गजा / / युग्मम् / / ततो यो यो नृपश्चापं धृत्वाऽमुञ्चत् शरं दृढम् / तस्य तस्य शरो जातः शतखण्डोऽइमखण्डवत् / / ततः पश्यत्सु भूपेषु भूरिषु स्मेरितेक्षणम् / शास्त्रोक्तविधिना राधा-वेधं ससोध फाल्गुनः // तदा जयजयारावं खे कुर्वत्सु सुपर्वसु / न्यपतत् सुमनोवृष्टिः पार्थस्य मस्तकेऽम्बरात् / / यतः-" लक्ष्मीविवेकेन मतिः श्रुतेन, शक्तिः शमेन प्रभुता नयेन / श्रद्धा च धर्मेण समं समेत्य, धन्यस्य पुंसः सफलीभवन्ति // 1 // " यावद् द्रुपदभूः पार्थे कण्ठेऽश्नप्सीद्वरस्रजम / तावत सा वरसग जाता पञ्चरूपधरा वरा / / भ्रातणामपि पश्चानां सृक साऽपतद् द्रुतम् / द्रौपद्याः पतयः पञ्चा-ऽमी स्युः वाण्यभवच्च खे // यदा तु द्रौपदी पार्थकण्टेऽप्सीद्वरसृजम् / तदा पतति पञ्चानां भ्रातृणां युगपद् गले // पाण्डुदशाहभूपाद्याः प्रोचुरेवं मिश्रस्तदा / किमस्याः पञ्च पतयो-ऽभूवन कोऽप्यत्र पृच्छयते / / तदाऽकस्मान्नभोमार्गा-च्चारणश्रमणं मुनिम् / आगतं वीक्ष्य कृष्णाद्या-स्तं नन्तुमगमन्भुदा / / तदा स श्रमणः प्राह विना धर्मं जिनोदितम् / ज्ञा(जा यन्ते सुखिनो जीवा इहाऽमुत्र कदापि न / / दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुःस्त्रीपयःपानमिश्रम् / तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् / / गतसारेऽत्र संसारे सुखभ्रान्तिः शहीरिणाम् / लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः // निर्विवेकतया बाल्यं कामोन्मादेन यौवनम् / वृद्धत्वं विकलत्वेन सदा सोपद्रवं नृणाम् / / प्रातर्मूत्रपुरोषाभ्यां मध्याह्ने क्षुत्पिपासया / तृष्णा कामेन बाध्यन्ते प्राणिनो निशि निद्रया // “कम्मह वारइं ज्झडपडउ धम्मह मंदीदेह / आपण सरसी चोरडी तई किम सीखी एह // 1 // जे जिगधम्मह वाहरा ते जाणे जे वारि / ऊगी ऊगी खय गया संसारी संसारि // 2 // " श्रुत्वा धर्मं ऋषि नत्वा पाण्डुकृष्णादयो नृपाः / पप्रच्छुद्रौपदी ह्येषा पञ्चकान्ताऽभवस्कथम् / / मुनिराचष्ट चम्पायां श्रेष्ठी सागरदत्तकः / अभूत्तस्याः सुभद्राभू-नन्दिनी सुकुमारिका / जिनदत्तस्य पुत्रेण सागरेण तु यौवने / परिणीता सती रात्रौ तल्पं पत्याश्रयत् समम् // बलदङ्गारतुल्याङ्गसत्तिस्याः स सागरः / दह्यमानतनुर्मुक्त्वा तां नष्ट्वा दूरतो ययौ / निद्राछेदे गतं कान्तं ज्ञात्वा

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404