Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 372
________________ तिरचामपि मुक्तिगमने नि:पुण्यककथा 199 यावत् 'पउमनाहतित्थं '-पद्मनाभतीर्थ यावत् , अप्रेतनचतुर्विशतिकाप्रथमजिनस्य तीर्थं श्रीसङ्घोत्पत्ति पावत् 'तं' तत श्रीशत्रजयमहातीर्थ जयसादित्यवधार्यम् / / अत्र कथा पद्मनाभजिनोपान्ते जितारिमेदिनीभुजा / प्रक्ष्यते भगवन् ! तीर्थं विद्यते प्रवरं च किम् ? // पद्मनाभजिनाधीशो वक्ष्यतीति तदप्रतः। सुराष्ट्राविषयो वर्यो विद्यते धनधान्यभृत् // तत्र शत्रुञ्जयः शैलः सप्तहस्तमितोऽधुना / विद्यते स पुराऽशीति योजनानि निगद्यते // तत्र मुक्तिं ययुः सङ्ख्या-तीता एव जनाः पुरा। यास्यन्ति साम्प्रतं यान्ति तीर्थमोहात्म्यतः खलु / अधुना श्रीपुराधीश-श्चन्द्रचूडो महीपतिः। त्यक्त्वा राज्यं व्रतं लात्वा ययौ सिद्धमहीधरे / तत्र तस्य तपोऽत्यन्तं कुर्वाणस्य निरन्तरम् / उत्पेदे केवलज्ञानं भूयिष्ठसाधुशालिनः / / मदनाढे पुरे भीम-सेनो राज्यं नयाध्वना / कुर्वन् शिवङ्कराचार्य-पार्वे श्रोष्यति सादरम् // न्यग्रोधे दुर्लभं पुष्पं दुर्लभं स्वातिजं पयः / दुर्लभं मानुषं जन्म दुर्लभं देवदर्शनम् / / अनाण्यपि रत्नानि लभ्यन्ते विभवः सुखम् / दुर्लभं रत्नकोटयापि क्षणोऽपि मनुजायुषः // " दिवसनिसा घडिमालं आउसलिलं जियाण घित्तूणं / चंदाइच्चबइल्ला कालरहट्टं भमाडंति / / 1 / / " श्रुत्वेति श्रीगुरूपान्ते भीमसेनो महीपतिः / त्यक्त्वा राज्यं सुते राज्य-भारमारोपयिष्यति // सप्तशत्या महीपालैः सार्धं सुन्दरसेवकः / सहस्रैः सप्तमिर्दीक्षां गृहीष्यति शुभेऽहनि / / ततः सूरिपदं प्राप्य लक्षसाधुसमन्वितः / सिद्धक्षेत्रावनौ मुक्तिं गमिष्यति तमःक्षयात् // वर्द्धमानोद्रिरेखस्तु अशीतियोजनप्रमः / भविष्यति समस्तानां सुराणां सेव्य एव तु // अस्मदीयो गणाधीशो धर्मघोषाभिधो ननु / गमिष्यति शिवक्षोणी-धरे भूयिष्ठसाधुयुग // प्रासादा अत्र सिद्धाद्रौ बहुभिर्मेदिनीधवैः। रैव्ययात् कारयिष्यन्ति प्रतिमाश्चाईतां पुनः।। अस्य तीर्थपतेः स्पर्शात् दर्शनोत् स्तवनात् पुनः। अनेके भविनो मुक्तिं याता यास्यन्ति यान्ति च / / यत :-" मयूरसर्पसिंहोद्या हिंस्रा अप्यत्र पर्वते / सिद्धाः सिद्धयन्ति सेत्स्यन्ति प्राणिनो जिनदर्शनात् // 1 // " तेषां जन्मं च वित्तं च जीवितं सार्थकं च ये। सिद्धक्षेत्राचलं यान्ति परेषां व्यर्थमेव तत् // श्रुत्वैतद्वहवो भव्या यात्रा सिद्धमहीधरे / करिष्यन्ति जनाः स्वीया-मर्जिष्यति शिवश्रियम् // 20 // इति 'वुच्छिन्ने वि अ' गाथाकथा समाप्ता / पायं पावविमुक्का जत्थ निवासीअ जंति तिरियावि / सुगईए जयउ तयं सिरिसित्तुंजय महतित्थं // 35 // 'प्रायः' सामान्येन 'पापविमुक्ताः' पापरहिता यत्र तीर्थे निवासिनो-वसनशीलाः 'सुगतौ' उत्तमगतौ गच्छन्ति * तिर्यश्चोऽपि' पशवोऽपि जयतात्तत्तीर्थं श्रीशत्रुञ्जयाख्यं महातीर्थम् / / अत्र कथा __ श्रीपुरे धनदेवाह-श्रेष्ठी भूरिधनो वरः / एकदा श्रीगुरूपान्ते शुश्रावेति जिनागमम् // रम्य येन जिनालयं निजभुजोपात्तश्रिया कारितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा / वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनगतं गोत्रं समुद्योतितम् // अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानघृषभादिजिनेश्वराणाम् / स्वर्गप्रधानविपुलर्द्धिसुखानि भुक्त्वा,

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404