Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 385
________________ 134 शत्रुञ्जय-कल्पवृत्ती पट्टेऽभिषिच्य स्वीयनन्दनम् / गुरूपान्ते व्रतं लात्वा तपस्तोत्रं व्यधाद्वहु // शत्रुजयेऽन्यदा यातो मित्रसेनः सुसाधुयुग् / कृत्वा कर्मक्षयं शीघ्रं जगाम शिवपत्तने // 48 // इति रणे जयप्राप्तिविषये मित्रसेनकथा / सुखेनाटव्युल्लङ्घने कथा, सुरपुर्या हरक्ष्मापे राज्यं कुर्वति सन्नयात् / परचक्रं समोयात-मकस्मात्तत्र दुर्दमम् // लुण्टथमानेषु लोकेषु धनेषु रिपुभिस्तदा / धनेभ्यो जगृहे भीम-भटेन दुष्टचेतसा / / ततश्चलत्यपरे मार्गे धनेभ्य उपलक्षितः / यदा तदा धनकोदि-द्वयं वैरी स्म याचते / तदा धनो जगौ लोका मुच्यतां निखिलं हृतम् / अहं कोटिमितं द्रव्यं तुभ्यं दास्ये रिपूत्तम ! // अहमेकां तु कोटिं स्वमोचने वितरामि हि / तदा न मन्यते वैरी तं ताडयति निर्दयम् / / ताड्यमानो धनः शत्रु-ञ्जयध्यानं तदादरात् / कुरुते प्रत्यहं घस्र-सप्तकं गतमञ्जसा // पश्यत्सु भूरिशूरेषु धनः शत्रुजयाचलम् / ध्यायन्निर्यान्न केनापि दृष्टो वीरेण तत्र सः॥ धनो ब्रजन महाटव्यां न पारं लभते यदा / तदा तृषाऽलगदोढं प्राणात्ययविधायिनी // तदा धने शिवमाध्र-ध्यानकमानसे दृढम् / अटवीदेवताऽभ्येत्य जगौ तुष्टा वरं वृणु / / धनोऽवग यदि तुष्टाऽसि तदाऽस्य काननस्य हि / पारमानयतात् सद्यो दर्शय त्वं जलाशयम् / ततो धनो मुदाऽटव्या देव्या निजपुरे रयात् / मीतः पीत्वा पयः स्वस्थ-चित्तोऽजनि निरन्तरम् / / ततः शत्रुञ्जये गत्वा नत्वा श्रीवृषभं प्रभुम् / अर्जयामास सत्कर्म कल्याणगमनोचितम् // 12 // इति वनोल्लङ्घने कथा। सण्डेरकपुरे श्रीमान् यशोभद्रगुरूत्तमः / विहरन्नाययौ भव्यान् जनान् बोधयितुं क्रमात् // तत्र भीमाभिधः श्रेष्ठी कारयित्वा जिनालयम् / सङ्घमाकारयद्विम्ब-प्रतिष्ठावसरे बहु // लक्षामितलोकेषु मिलितेषु घृतं यदा / निष्ठितं प्रोक्तवान् भीमस्तदेति श्रीगुरुं प्रति / / निष्ठितं सपिरत्रैव गुरो ! किं क्रियते वद ? / गुरुः प्रोवाच रिक्तास्त्वं कुम्भीः सम्प्रति मण्डय // ततः पालीपुरान्नीत्वा घृतं वीरेभ्यसद्मतः / कुम्भीर्बभार ताः सर्वा यशोभद्रगुरूत्तमः / / तदा भीमेन ते श्राद्धाः सर्वे गौरवितो भृशम् / ततो घृतेन भूयांसः कुतपानभरद् दृढम् / / गत्वा पालीपुरे वीर-श्रेष्ठिनोऽग्रे जगौ स च / एतद् घृतं गृहाण त्वं मया देयं यतस्तव // श्रेष्ठयाचष्ट कदा सपिगृहीतं मे निकेतनात् / घृतानयनवृत्तान्तो भीमेन गदितोऽखिलः॥ ततो बलात् सपादं तु घृतं तस्मै वितीर्य च / भीमः स्वसदनेऽभ्येत्य जैनं धर्मं करोति सः // गुरुभिविहितं तत्रो-पकारं श्रेष्ठिरान स्मरन् / न मुञ्चते गुरुं चित्तात् कचित कचित् कदापि च // यतःप्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितभारा नालिकेरा नराणाम् / उदकममृततुल्यं दद्धराजीवितान्तं, न हि कृतमुपकारं साधवो विस्मरन्ति / / 1 / / " यात्रायां गच्छतः सङ्घ-पतेीष्मेऽखिलो जनः / तृषाया बाधितोऽत्यन्तं जीवितसंशयेऽपतत् / / सिद्धाद्रिध्यानतोऽकाले मेघवृष्ठिर्गुरूत्तमैः / कारिता निर्जरोपान्तात् तथाऽभवत् सुखं हृदि // एकदा गुरुराड् दष्टः कृष्णसर्पण वर्त्मनि / सिद्धाद्रिध्यानतोऽ.

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404