Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 376
________________ 'ध्याते' कथा 225 राजा हृष्टो ददौ ग्रामोन् दश तस्मै मनोहरान् // सोऽपि लात्वा नरो ग्रामान् दश तस्थौ समाधिना / इतस्तत्राऽऽगतो भूष-पतिदृष्टस्तया तदा / / निमन्त्रितो महीपालो मनोरमेण भूभुजा / जेमितो रुचिराऽन्नादि-दानादादरपूर्वकम् // एककाकिणीकापूग-नागवल्लिसमन्वितम् / बीटकं वनिता रूप-धराऽदात् सा नृपाय तु // काकिणीं नृपतिर्वीक्ष्य स्वां पत्नीमवलक्ष्य च / यावज्जल्पति तावत् सा पदयोय॑पतन्मुदा // ततो भूमीभुजो पृष्टा ग्रामोपार्जनकारणम् / आमूलचूलमाचष्ट पत्नी तु नृपतेः पुरः // ततो भूमिपतिर्नीत्वा स्वगृहे तां सधम्मिणीम् / पट्टराज्ञी व्यधाद् भूरि-वस्त्रा-: भूषणदानतः // मनोरमा प्रसूते स्म सुतं शोभनवासरे। जन्मोत्सवे कृते तस्य सोमेत्याा नृपो ददौ // क्रमात् सोमं निजे पट्टे न्यम्य भूमिमहीपतिः / लात्वा दीक्षां धनाचार्यो-पान्तेऽपाठीज् जिनागमम् // प्राप्ताचार्यपदस्तत्र विहारं मेदिनीतले / गत्वा शत्रुक्षयेऽनंसी-नाभेयादिजिनाधिपोन् / / ततो प्रामे पुरेऽटव्यां वने पर्वतमस्तके / शत्रुञ्जयस्य तीर्थस्य माहात्म्यं ख्यातवान् स च // यः शत्रुञ्जयतीर्थे तु जिनानर्चति नौति च / नमत्यादरतो मुक्तिं स याति मानवोऽचिरात् // “छठेणं भत्तेणं अपाणएणं तु सत्त जत्ताए / जो कुणइ सित्तुंजे तइए भवे लहइ सो मुक्खं॥ 1 // " श्रीतीर्थपोन्थरजसा विरजीभवन्ति तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति / तीर्थे व्ययादिह नराः स्थिरसम्पदः स्युर्भवन्ति (पूज्या भवन्ति ),जगदीशमथार्चयन्तः / / " नवि तं सुवण्णभूमी भूसणदाणेण अन्नतित्थेसु / जं पावड पुण्णफलं पूजा ण्हवणेण सित्तुंजे॥१॥” इत्यादि शिवशैलस्य माहात्म्यं वर्णयन सदा / भीमसूरीश्वरः प्राप मृत आद्यं दिवं तदा / / ततश्च्युत उमापुर्या रामनामाऽभवन्नृपः / क्रमादाक्षगुरूपान्ते दीक्षां प्राप्याऽभवद् गुरुः।। ततः प्रबोधयन् भव्य-जीवान् सर्वज्ञधर्मणि / शत्रुञ्जयधरित्रीभ्रे ययौ रामयतीश्वरः // सर्वकर्मक्षयाद् भूरि-साधुसन्ततिसंयुतः। रामयतीश्वरो मुक्ति-नगरी समुपेयिवान् // 35 // इति शत्रुञ्जये व्याख्याते भीमकथा 'झाए ' ध्याते कथा श्रीपुरे श्रवणश्रेष्ठि-पते: कमलसेवकः / आसीच्चचाल सोऽम्बुधौ श्रेष्ठी सेवकसंयुतः / / उपाय॑ द्रविणं भूरि चलमानस्य तस्य तु / योनं भग्नं तयोः पाण्योः फलकं चटितं द्वयोः // देवयोगात्तटं: सिन्धो-स्तौ लभेते स्म दिनत्रये / मूञ्छितं श्रेष्ठिनं दृष्ट्वा कमलोऽलाच्छ्यिं ततः / / गच्छन् स कमलो. लक्ष्मी-पुरे निर्नन्दके नृपे / मृते राज्यं पृथु प्राप पश्चदिव्यप्रयोगतः // इतः सचेतनीभूतो भ्रमन् श्रेष्ठी रमापुरे / बुद्धिहढे ललौ बुद्धि-त्रयं रैत्रितयार्पणात् // नीचोऽप्यवसरे मान्यो लथीयान् भवता ध्रुवम् / कार्य दृष्टमदृष्टं च शुभं वाप्यशुभं त्वया // जेमनायार्थितेनैव मान्यं वावसरे ध्रुवम्। ततः श्रेष्ठी चलन् लक्ष्मीपुरोपान्ते समीयिवान् // आयान्तं श्रेष्ठिनं ताह-गवस्थापतितं तदा / दृष्ट्वा राजाऽनमाि -दुत्तीर्य तातवत् किल॥ त्वं मे श्रेष्ठिन् ! पितुः स्थानेऽधुनाऽऽसीति गदन्नृपः। नीत्वा गोरवयामास भक्तदानाच्च तं तदा // श्रेष्ठयपि श्रयते भूपं भूपोऽपि मन्यते तकम् / श्रेष्ठराट् प्रथमा बुद्धिं सश्लाघाऽनघमानसः॥ कुत्रचिद् भूपतौ याते भूपपनि पुरोधसा / सार्दू भोगसुखासक्तां ददर्श श्रेष्ठिराद् स्फुटम् // ताभ्यामपि

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404