Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 360
________________ आवडिप्रबन्धः पुरतो देशान् साधितुं कोणिको नृपः / गच्छन् लोभान्मृति प्राप वैताढ्याद्रिगुहान्तिकात् // दोषे-गोशालकादयो लोका निघ्नन्तो जिनपादिकान् / दोषलक्षयुता एव दृश्यन्ते शतशो नराः // रागाद्दशाननः सीतां सती नापजहार किम् / द्वारकां नादहत् कृष्ण-द्वीपायनद्विजो रुषा / / व्यसनानि निषेवन्ते प्रायो नराः स्त्रियो न च / प्रायश्चौर्य नराः कुर्युन नार्योऽमलमानसाः // पुण्यश्लोको नलो राजा गुताद्राज्यमपाहरत् / सुप्तां पत्नी वने त्यक्त्वा किं जगाम न दूरतः 1 / / भावडोऽवग गृहिण्या तु प्रदेशी मेदिनीपतिः / विषप्रदानतः किं न निहतः श्रूयते जने ? // जगौ सुललिता पाण्डु-पुत्रान् दुर्योधनो नृपः। हन्तुं नैच्छत् किमु क्ष्वेड-वह्निप्रमुखदानतः // पाण्डवप्रेयसी शील-शालिनी द्रुपदात्मजाम् / वस्त्रापहारतः किं न व्यगोपयञ्च कौरवः ? / / स्त्रीणां कुक्षौ समुत्पन्ना जिनेशाद्या नरोत्तमाः / भारतीयोषितो विज्ञा ज्ञायन्ते च नरा न किम् ? // आदो च लेखशालायां शास्त्राणि पठता त्वया / आराधिताऽऽदराद् ब्राह्मो पुण्यपूजादिदानतः / / सुरापा द्यूतकाराश्च चौरा बन्धकरा नराः / स्त्रियः क्वाऽपि न दृश्यन्ते तादृशोऽतोऽबला वराः / / नोर्यो हीना भृशं पुम्भ्य इति जल्पन्ति दुर्धियः / जननी मरुदेवी तन्निराचक्रे हि तत्क्षणात् // सेवते देववत् कान्तं मृते तस्मिन् मृतिं ब्रजेत् / पत्नी न च पतिः पत्न्यां मृतायां स म्रियात् कचित् // मृते पत्यौ प्रिया सर्व शृङ्गारं त्यजति ध्रुवम् / न कापि दृश्यते मुञ्चन् शृङ्गारं पुरुषः खलु / / मृतायां सहचयां तु नवीनार्याः कृते पुनः / परिधत्ते नरो वर्य-वस्त्राभरणसञ्चयम् // मृते पत्यौ पति चान्यं नारी नाङ्गीकरोति हि / मृतायामपि पत्न्यां तु नरोऽन्यां घृणुते प्रियाम् / / प्रिया लक्षमिता अङ्गी-कुर्वन्नपि वरो नरः। द्वितीयं पुरुष चाङ्गि-कुर्वती निन्द्यतेऽबला ॥धारयन्ति धृतां नारी ये तेऽपि स्युर्जना वराः / विंशविझोपकान् स्वस्मिन् ख्यापयन्ति सदा जने॥धृतपत्नीभवाः सर्वे विशोपका दश स्फुटम् / श्रूयन्ते कुतुकं ह्येतत् यत् कूटपरा नराः॥ एवं पुंसां चरित्रं तु चमत्कारकरं भृशम् / अन्यायो निर्मितोऽन्येन पतेदन्यस्य मस्तके // प्रेयस्यैवनराः प्रायः ख्याताः स्युः सुखिनः पुनः / गृहं च शोभते नार्या वर्यया सन्ततं ध्रुवम् / / यत :-" विधाता विश्रुतो ब्राहम्या गिरीन्द्रो गिरिजातया / समुद्रोऽपि श्रिया जज्ञे कृष्णोऽपि रमया श्रुतः॥ स्वस्मादन्यगृहे यान्ती स्त्रीभवत्यसती किल / नरो गृहशतेष्वेव भ्रमन्नपि च सन् स्मृतः / / गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणं / किं किं न फलति गृहिणां गृहिणी गृहकल्पवल्लीवत् // विद्यायाः क्रियते नैवा-हङ्कारो विदुषा कचित् / यतोऽहङ्कारतोऽमुत्र परत्र वाऽसुखं श्रयेत् / / यत :-" ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः? / अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? / / विषभारसहस्रेण वासुकिः नैव गर्जतिः। वृश्चिकस्तृणमात्रेणाप्यूचं वहति कण्टकम् / / बलिभ्यो बलिनः सन्ति वादिभ्यः सन्ति वादिनः / धनिभ्यो धनिनः सन्ति तस्मादप्पं त्यजेद् बुवः / / अतस्त्यक्त्वा गुणिद्वेषं त्वं मुक्त्वा स्वं कदाग्रहम् / विमृश्य चेतसा सम्यग् गुणिरागत्वमाश्रय / / असङ्ख्यैरपि नात्मीयैः स्वल्पैरपि परस्थितैः / गुणैः सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् // यथा यथा परां कोटि गुणः समाधरोहति / सन्तः कोदण्डधर्माणो विनमन्ति तथो तथा // एवं तस्या वचोयुक्त्या जितमात्मानमजसा / मन्यमानोऽनुरागं स दध्यौ सुललितास्त्रियि // मातापित्रोर्द्वयोः प्रीतौ जातायां तत्र तत्क्षणात् / हर्षाद्वैतमभूद् बोढमिन्दुः सिन्धोरिवामितः // ततो महोत्सवाद्वैतं भावडस्तां कनीनिकाम् / परिणिन्ये शुमे लग्ने सर्वसज्जनसाक्षिकम् / / इतः श्रीविक्रमादित्ये धर्मध्यानपरायणे / दिवं गतेऽभवद् भूपो विक्रमाच्चरितामिधः // पालयन् स नृपः पृथ्वी न्यायमार्गेण सन्ततम्। याचते स्म गजं श्वेतं जिनदत्तं धनाधिपम् / वलक्षकुञ्जरा

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404