Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 361
________________ शत्रुञ्जय-कल्पवृत्ती भावाद् जिनदत्तो महीभुजे / ग्रोमान् सर्वान् वितीर्याऽभूद् धनी विहृतिकृत पुनः / / गृहभारं समारोप्य भावडो निमनन्दने / संसारासारतां मत्वा जिनदत्तो ललौ व्रतम् / / यत :-" संज्झरागजलबुब्बु ओवमे जीविए जलबिन्दुचंचले। जुव्वणे नईवेगसंनिभे पावजीव किमियं न बुज्झसे // 1 // " इत्यादि / / जिनदत्तो गुरूक्तानि वैयोवृत्यानि नित्यशः / कुर्वस्तपः परः प्राप देवलोकसुखं क्रमात् // भावडो व्यवसायं तु कुर्वाणो धनमर्जति / दुष्टदोहदसंसूचि गर्भ सुललिता दधौ // दुःस्वप्नैर्दुनिमित्तैश्च मत्वा दुष्टं सुतं निजम् / जातमात्रमभूत् त्यक्तु-कामो भावडनैगमः // सूनोर्जन्मनि विज्ञाय मृत्युयोगं स नैगमः / माल्हाणिसरितः कूले लात्वा पुत्रं समीयिवान् // अनामकतरोः स्कन्धे मुक्त्वा दासीसमीपतः / सुतं श्रेष्ठी रहस्तस्थौ ज्ञातुं तच्चरितं तदा / / रुदित्वा क्षणमेकं स हसित्वा वालको जगौ। स्वर्णलक्षं मया लभ्यं किमदत्त्वा विमुञ्चथ / / तददाने महानर्थो भावडस्य भविष्यति / ज्ञात्वैतच्छ्रेष्ठिराड्दास्यौ जग्मतुः स्वके सद्मनि // कृत्वा वर्धापनं लक्ष्मी व्ययन् स भावडो वणिग् / षष्ठीघोऽव्ययत् स्वर्णलक्षमेकं सुभावतः // रात्रौ स्खलहनं लात्वा पितुः पाश्र्वात् स बालकः / जगाम त्रिदशावासं क्षीणे सर्वायुषि क्षणात् / / यत :-" सीदन्ति सन्तो विलसन्त्यसन्तः, पुत्रा म्रियन्ते जनकश्चिरायुः / दाता दरिद्रः कृपणो धनाढ्यः, पश्यन्तु लोकाः ! कलिचेष्टितानि // याचित्वा पूर्ववत् स्वर्ण-लक्षत्रितयमङ्गजः / स्थितो यावत्तदा धर्मेऽव्ययीत् तदपि भावडः // यतः " एकस्य दुःखं म यावदन्तं, गच्छाम्यहं पारमिवार्णवस्य / तावद् द्वितीयं समुपस्थितं मे, छिद्रेष्वना बहुलीभवन्ति // 1 // " एवं सून्वोयोर्मृत्युं गतयोरपि क्षणात् / भावडो गेहिनीयुक्तो धत्ते शोकं मनाग न हि // यत:-" जे जिणधम्मह बाहिरा ते जाणो वाचारि / उगी उगी खयगया संसारीया संसारी // 1 // " अनित्यानि शरीराणि विभवो नैव शाश्वतः / नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्मसङ्ग्रहः। षष्ठीजागरणे तत्र कृते मृत्यु गते सुते / जनाः प्रोचुर्गहे नास्याभाग्याच्च तिष्ठतः सुतौ // भावउस्य गृहे षष्ठी-जागरी सहते न हि / दुष्टो या निर्जरो कोऽपि श्रेष्ठिनोऽस्याऽऽलये खलु // "अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियः समः / अप्रियैः सम्प्रयोगश्च सर्व पापविजृम्भितम् / / कियत्यपि गते काले गर्भ तृतीयकं शुभम् / दधौ सुललिता सुष्ठु स्वप्नोपसूचितं क्रमात् // शुभेऽह्नि सुनिमित्तैश्च पूर्णै रुचिरदोहदैः। सुषुवे भावङप्राण-प्रिया पुत्रं सुलक्षणम् // ततोऽनामकवृक्षस्या-धस्ताद मुक्तः सुतः स च / हसित्वाऽवग मया रैणां लक्षा एकोनविंशतिः / / देया सन्ति पितुस्तेनाऽवतीर्णोऽस्मीह साम्प्रतम् / अतो हर्षो विधातव्यो मातापित्रादिभिः सदा / युग्मम् // षष्ठीजागरणं कर्तु-कामोऽभूद्भावडो यदा / जिनदत्तसुताऽभ्येत्य जगादेति तदा स्फुटम् // षष्ठीजागरणं सूनो-रस्य चेद्धि करिष्यते / तदा विषोदनान्मृत्युं साधयिष्यामि साम्प्रतम् / / नाम्ना जावडिरेषोऽस्तु जीवतान् म्रियतां च वा। मिथ्यात्वं मुच्यतां जैनो धर्मोऽत्र क्रियतां दृढम् // यत :-" मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः / मिथ्यात्वं परमः शत्रुः मिथ्यात्वं परमं विषम् // 1 // " जन्मन्वेकत्र दुःखाय रोगो वान्तं विषं रिपुः / अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् // षष्ठीजागरणं मुक्त्वा धर्मकृत्यान्यनेकशः / भावहः कारयन् कुर्वन् वर्द्धयामास नन्दनम् // पाठयोग्यं सुतं मत्वा भावडः पण्डितान्तिके / पठनायाऽमुचत्पुत्रं जावडिं विनयान्वितम् // जावडिः प्रपठन् शश्वच्छास्त्राणि गुरुसन्निधौ। सुराचार्य इवाभीक्ष्णं जल्पति स्म बुधः समम् // यतः-“ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन / स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पुज्यते // 1 // " लक्ष्मीः स्वर्णरूपापि पाणिपादेषू योज्यते

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404