Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 355
________________ 104 शत्रुञ्जय-कल्पवृत्ती ध्यादाश्मी घन्ती मुनीन् रुषा // भाव्यरिष्टं पुरे तत्र ज्ञात्वा केचन मानवाः / प्रयास्यन्त्यन्यतस्तत्र स्थास्यन्त्येव च केचन // मार्गयिष्यति कल्की स धनं जैनमुनीनपि / निषेत्स्यते बलात् कल्की लोकैर्गृहंस्तदा ततः // सप्ताहं जलदो वर्षन् प्लावयिष्यति तत्पुरम् / कल्की प्रातिपदः सूरिः कियान् लोकस्तदा पुनः // स्थास्यन्त्युच्चक्षितौ केचिन्मज्जन्ति सलिले तदा / केचनात्मवधं कृत्वा मरिष्यन्ति नरा स्त्रियः // युग्मम् // विघ्ने तस्मिन् निवृत्ते तु नन्दद्रव्येण भूपतिः / विधास्यन्ति पुरी नव्यां धनधान्यविराजिताम् // याति कल्किनि भूपीठे द्रम्मेण द्रोण एककः / लभिष्यते सुभिक्षत्वात् द्रव्यं स्तोकं भविष्यति / / धनलुब्धा महीपाला भीषणाः कुनयस्थिताः / कुशीलाः कुलनार्योऽपि ग्रामोः प्रेतवनोपमाः / निःकृपा गतजल्पाका हीनसत्त्वाः कुमानसाः / धर्मस्य निन्दका लोका भविष्यन्ति क्रमादमी // युग्मम् / / सुभिक्षं भावि पञ्चाश-दब्दानि सन्ततं ततः / वर्धिष्यन्ति जना धान्य-कुटुम्बैः सुभटैनपाः / / आसन्नमरणे नीत्वा लिङ्गिनो द्रविणं नृपः / साधून रोत्स्यति लक्ष्म्यर्थ वाटके कल्किभूपतिः // प्रातिपदादिसङ्घन कायोत्सर्गे कृते सति / सङ्घस्योपद्रवं ज्ञात्वा शक्रोऽगाद्विप्ररूपभृत् / / उक्तिप्रत्युक्तिभिः कल्की वार्यमाणोऽपि वत्रिणा। निवर्तिष्यति न यदा तदा तं स हनिष्यति / / आयुः सम्पूर्य वर्षाणां षडशीतिं स कल्किराट् / गतः श्वभ्रावनौ दुःखी. भविष्यति चिरम् / / दत्तं तन्नन्दनं तस्य राज्ये न्यस्यानुशिष्य च / धर्म जैनं गुरुं नत्वा शक्रः स्वर्ग गमिष्यति / / दत्तोऽन्यदा गुरूपान्ते गत्वा धर्मं जिनोदितम् / अश्रोषीदिति सस्नेहं सावधानः कृताञ्जलिः॥ कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्ण्यनीय, दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् / तप्यं शुद्धं स्वशक्त्या तप इह महती भावना भावनीया, श्राद्धानामेष धर्मों जिनपतिगदितः पूतनिर्वाण मार्गः // रम्य येन जिनालयं निजभुजोपात्तेन कारापितं, मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा / वेधं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्यो. तितम् / / आकण्यैतन्नृपः प्रौढः प्रासादान् कारयन् क्षितौ / सिद्धशैले जिनागार-मुद्धरिष्यति रैमयम् / / ग्रामे ग्रामे पुरे पुर्यां प्रासादान् कारयन्नृपः। अभिग्रहं ललावेवं गुरुणा पुरतोऽन्यदा // प्रासादस्य निष्पत्तैपनिकमादरात् / प्रगे प्रगे समायाति तदाऽयं मयका गुरोः / ततो दिने दिने सर्व प्रासोदस्यैककस्य तु / निष्पत्त्यामागतायां च भोक्ष्यति कल्किभूपसूः // सूरेः प्रातिपदस्यान्ते धर्मकर्म करन् सदा / कारयिष्यति सर्वज्ञ-प्रासादान् भूरिशो नृपः / अन्यदा श्रीगुरूपान्ते धर्म जीवदयामयम् / दत्तः शृण्वन्नदः श्रीमद्-गुर्वन्ते श्रोष्यति ध्रुवम् / / " अभयं सुपत्तदाणं अणुकंपा उचियकित्तिदाणं च / दोहि वि मुक्खो भणिओ तिन्नि भोगाइअं दिति // 1 // " सत्पात्रं महती श्रद्धा काले देयं यथोचितम् / धर्मसाधनसामग्री बहुपुण्यैरवाप्यते // श्रुत्वेति कल्किभूस्तत्र दानं ददद्यथेप्सितम् / अनृणां मेदिनी स्वीयां करिष्यति क्रमाद् ध्रुवम् / / एकदा कल्किसूभूपो यावन्मध्येसभं प्रगे। उपविष्टस्तदाऽभ्येत्य कविरेको वदिष्यति / / तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता, ते वन्द्याः कृतिनो नराः सुकृतिनो वंशस्य ते भूषणम् / ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं, सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् / / तस्मै विपश्चिते हेम्न-लक्षद्वयं प्रमोदतः / दत्तो महीपतिः सद्यो ध्रुवं विश्राणयिष्यति // अन्येाः पुनरागत्य कविरेको मृदुस्वरः / काव्यमेकं जगौ चित्त-चमत्कारविधायकम् / / " वन्दे जन्म मनुष्यसम्भवमहं किं तद्विहीनं गुणैस्तानेव त्वरितं स्तुमः किमु समां लक्ष्मी विना तैर्गुणैः / तां लक्ष्मी समुपास्महे किमु तया दानादिमिर्वन्ध्यया दानं स्तौमि वृथैव भावरहितां भावो हि भद्रं ततः // 1 // " काव्यमे तत्

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404