Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 290
________________ पाण्डवचरित्रम् अगान् मासतपःप्रान्ते भिक्षायै पाण्डवास्पदे / / साक्षात् शान्तरसं साधुं निरीक्ष्य पाण्डुनन्दनाः / हर्षोत्कर्षभरान्नेमुः पञ्चाङ्गप्रणतेस्तदा / / रोमाञ्चं दधतः पाण्डु-पुत्रास्तस्मै मुमुक्षवे / प्रददुः शुद्धमाहारमनुमोदनतत्पराः / / सत्पात्रं महती श्रद्धा काले देयं यथोचितम् / धर्मसाधनसामग्री बहुपुण्यैरवाप्यते / / "केसि च होइ वित्तं चित्तं अन्नेसिमुभयमन्नेसिं / चित्तं वित्तं पत्तं तिन्नि वि केसिं च धन्नाणं / / 1 / / " सैव भमिस्तदेवाम्भः पश्य पात्रविशेषतः / आने मधुरतामेति कटुत्वं निम्बपादपे / नेदुर्दुन्दभयो व्योम्नि पाण्डवानां पुरस्तदा / सुपात्रदानतः पेतु-रष्टौ काञ्चनकोटयः / / तदा शासनदेव्योक्तं भवद्भिः पाण्डुनन्दनः / त्रयोदशममेवाब्दं स्थेयं देशे मनोरमे / / एवं कष्टानि भयांसि सहमाना वने गिरौ। शत्रुञ्जयगिरौ जग्मुश्छन्नं पाण्डुतनूभवाः / / तत्रादौ ऋषभं देवं नत्वाऽर्चित्वा सुमैवरैः / पाण्डुपुत्रा ययुधर्मं श्रोतुं श्रीगुरुसन्निधौ / तदा श्रीगुरवः प्रोचुः शैलेऽस्मिन् जगदुत्तमे / अनन्ता यतयो मुक्तिं ययुः सर्वतमाक्षयात् // अनादितीर्थमेतद्धि सिद्धास्तीथकृतोऽत्र ये / अनन्ता मुनयश्चापि क्षिप्त्वा स्वं कभसञ्चयम् / / ये चात्र पक्षिणः सन्ति क्षुद्रा अन्येऽपि जन्तवः / सिहका अपि सेत्स्यन्ति ते भबैत्रिभिरुत्तमाः / / अभव्या पापिनो जीवा नाऽमुं पश्यति पर्वतम् / भव्याः पश्यन्ति भूयिष्ठ-वारं भूरिसुखाप्तये / / राज्यादि लभ्यते भूरि-वारं तीर्थार्चनादतः / इद तीर्थं सदा सेव्यं भव्यैः कल्याणशर्मदम् || गतेपु तीर्थनाथेषु गते ज्ञाने च भूतले / तारकोऽयं भवाम्भोधन पर्वतः सिद्धिदायकः // सगरश्चक्रभृद्रामो भूरिसाधुसमन्वितः / अस्मिन् शत्रुजये तीर्थ मुक्तिपुर्या समागमत् // श्रुत्वेति तस्य तीर्थस्य सेनां कृत्वा बहून् दिनान् / युधिष्ठिरनृपोऽचाली-न्मत्स्यदेशं प्रति ध्रुवम् // विमृश्य पाण्डवाः स्वस्मिन् स्वस्मिन् वेपमिति व्यधुः / द्विजवेषधरो धर्म-सू नुः कङ्काभिधोऽभवत् / / भीमः सूदोऽभवद् बल्ल-नामदर्जुनः पुनः / बृहन्नटाख्यं नाम दधानो नाटयकोविदः / नकुलोऽश्वाधिभूर्जातो गन्धिकाहो विशारदः / गोविन्दसुतपालाहः सह देवस्तदोऽभवत् // सैरन्ध्याह्वाऽभवत् कृष्ण-दासिका वेषधारिणी। इत्यालोच्याऽभवन् सर्वे स्वस्ववेपधरोस्तदा / पुरीपार्चे पितृवने शमीस्कन्धेऽस्वसञ्चवम् / शवैस्तिरोहितं चक्रुः खं खं पाण्डुतनूभवाः // आदौ विराटभूपस्य स्वाशीर्वादपुरस्सरम् / युधिष्ठिरोऽभवत् सूक्त-कथको विप्रवेपभृत् / / राज्ञो भीमोऽभवत् सूपकारो वल्लाभिधाधरः ! नटरूपधरः पार्थो नाटयकृदर्जुनोऽजनि // अश्वपालोऽभवत् तत्र सहदेवः स्वीयनामभृत् / वैद्यकर्मकरो नित्यं नकुलः समजायत // ब्रह्मवतधरा दासी-रूपभृद्रौपदी तदा / तस्य राज्ञो गृहे दासी जाता राज्ञीनिसेविका // कङ्कद्विजन्मना धर्म-सूनुना स्वस्वकर्मणि / स्थापिता जननी कस्य-चिदावासे च भक्तितः / / उक्तञ्च -"प्राप्तसभा विराटेन नियुक्ताः स्वस्वकर्माणि // सन्मानिताः सुखं तत्र तस्थुस्ते गृप्तवृत्तयः / / 1 / / " प्रातः सर्वे समुत्थाय जननी रहसि स्थिताम् / रहो वृत्त्या प्रणम्यैव जीमन्यम्बु पिबन्ति च / / यतः- " ते धन्या ये सदा माता-पित्रोश्चरणचर्चनम् / कुर्वते नमनं ये तु पोषणं भुवि नो मुदा / / 1 / / " सूदवेषधरो भीमाऽन्यदा मल्लभटान् रणे / हत्वा भूमीपतेर्मानं प्राप्य व्यस्तारयद् यशः / / नृपपत्न्याः सुदेप्सायाः शतं तत्र पडुत्तरम् / बभूवुः सोदरास्तेपु मुख्योऽजनिष्टकीचकः / / सुदेप्सासदनेऽन्येद्यः कृष्णां सद्रूपधारिणीम् / निरीक्ष्य कीचकः कामा-तुरः काममयाचत / / यतः- " दिवा पश्यति नो घूकः काको नक्तं न पश्यति / अपूर्वः कोऽपि कामान्धा दिवा नक्तं न पश्यति ॥शा" विकलयति कलाकुशलं हसति शुचिपण्डितं विडम्बयति / अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः / / द्रौपद्या धिक्कतोऽभ्येत्य सुदेप्सायाः पुरस्तदा / कामामिलापमात्मीयं न्यवेदयत् स कीचकः / /

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404