Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 301
________________ शत्रुञ्जय-कल्पवृत्ती जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् // 1 // प्रमादः परमो द्वेषी प्रमोदः परमं विषम् / प्रमादो मुक्तिपुर्दस्युः प्रमादो नरकप्रदः // 2 // पुरुषः कुरुते पापं बन्धुनिमित्तं च वपुर्निमित्तं च / वेदयते तत्सर्वं नरकादौ पुनरसावेकः // 3 // स्वर्गच्युतानामपि जीवलोके चत्वारि नित्यं हृदये वसन्ति / दानप्रसङ्गो विमला च वाणी देवार्चनं सद्गुरुसेवनं च / / 4 / / नमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः / गजेन्द्रपदजं नीरं निर्द्वन्द्वं भुवनत्रये / / 5 // कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / शत्रुञ्जयं समाराध्य तिर्यञ्चोऽपि दिवं गताः // 6 // यो दृष्टो दुरितं हन्ति प्रणतो दुर्गतिद्वयम् / सधेशार्हन्त्यपदकृत् स जीयाद्विमलाचलः // 7 // पल्योपमसहस्र तु ध्यानालक्षमभिग्रहात् / दुःकर्म क्षीयते मार्गे सागरोपमसश्चितम् // 8 // " शत्रुञ्जयमाहात्म्यं तु श्रुत्वेति नेमिनो मुखात् / यात्रा कर्तुमना धर्म-पुत्रोऽभूत सिद्धपर्वते / / एकभुक्तं मया कार्य तावन्नित्यं जिनाधिप ! / यावन्न नम्यते शत्रु-अये आदिजिनेश्वरः // चिन्तयत्यन्यदा धर्म-पुत्रो गन्तुं शिवाचले / पाण्डुः सुरो दिवोऽभ्येत्य बभाषे तं शुभोदयात् / / सिद्धधात्रीधरे देवान् वन्दस्व भ्रातृसंयुतः / साहाय्यं ते करिष्यामि प्रौढपुण्योदयान्ननु // पितुरेतद्वचः श्रुत्वा प्रेष्य कुङ्कुमपत्रिकाः / यात्रायै भूपतीन् भूरीन्नाकारयधुधिष्ठिरः / / सुदिने रैमये देवा-लये विम्बं जिनेशितुः। स्थापयित्वाऽचलद् भूरि-भूपेभ्यलोकयुग नृपः॥ तदा शतत्रयं स्वर्ण-मया देवालया वराः। अन्येषामचलन् रूप्य-मयाश्चाष्टौ शतानि च / कोटिद्वयमिताः श्राद्धा-स्तस्मिन् सधेऽमिलस्तदा / आचार्याणां शतान्यष्टौ सहस्राण्यष्ट साधवः // भूपा अष्टौ शतान्येव महेभ्याः कोटिरेव च / लक्षार्द्धं कुञ्जरा अश्वा लक्षाण्यष्टौ तदाऽचलन् / ग्रामे ग्रामे पुरे पुर्या पूजां कुर्वन् जिनेशितुः / शत्रुजयगिरि हर्षा-दारूढः सङ्घसंयुतः // तदा द्वारवतीपुर्याः कृष्णः श्रीसङ्घसंयुतः / तत्रीययो युगादीशं जिनं नन्तुं प्रमोदतः। शृङ्गं मुख्यं प्रियालुं च त्रिःप्रदक्षिणयन्मुदा / कृष्णः पाण्डवसंयुक्तः पादुकामनमद्धरि / मुख्य जिनालये मूल-नायकस्यातिविस्तरात् / पाण्डवा वासुदेवश्च स्नात्रोत्सवमचीकरन् / आरात्रिकं च मङ्गल-दीपकं हरिपाण्डवौ। कुर्वाणौ निवृतेर्यान-योग्यमर्जयतः स्म शम् / अतीव जर्जरं चैत्यं दृष्ट्वा पाण्डवकेशवौ / जल्पतः स्म मिथश्चत्य नव्यमत्र च कार्यते / तदाऽवक पाण्डवो ज्येष्ठ-स्त्वया रैवतकाचले। उद्दभ्रे जिनपागारः स्थापिताः प्रतिमाः पुनः॥ यद्यादेशो भवेत्ते मे तदाऽस्मिन्नर्हदालये / उद्धारं करिष्यामि कल्याणसुखहेतवे // हरिः प्राह यदीच्छा ते चैत्योद्धारकृतेऽधुना / तदोद्धोराऽऽदिदेवस्य चैत्यमेतद्युधिष्ठिर ! // तदा पाण्डुसुरोऽभ्येत्य दत्त्वैकं रत्नमद्भुतम् / जगौ युधिष्ठिरेदानी तीर्थोद्वारेहिता वरा // कीरकाष्ठेरदायैश्चा-भेद्यैश्च बहुवारिभिः / चैत्यमुद्धारयामासा-ऽऽदिदेवस्य युधिष्ठिरः / / पारिजातनुशाखाभिः शक् शल्यि समीपतः / अद्भुतं कारयामास युधिष्ठिरनरेश्वरः // बिम्बलेप्यमयं मध्य-स्थितशत युधिष्ठिरः / कारयित्वा मणिं तं च हृदि तस्याध्यतिष्ठिपत् / नेमेराद्यो गणाधीशो वरदत्तो वरेऽहनि। बिम्ब प्रत्यतिष्ठिपत्तस्मिँ-श्चैत्ये पाण्डवकारिते // पूजामष्टविधां कृत्वा सङ्घयुग धर्मनन्दनः। महाध्वजं ददौ चैत्ये तस्मिन् सूत्सवपूर्वकम् // आदावारात्रिकं कृत्वा ततो मङ्गलदीपकम् / वरदत्तगुरूपान्ते शुश्राव धर्मसूवृषम् // पूजा कृता प्रभोर्येन पुष्पेनकेन देहिनो / तस्य पाणितले स्वर्गशिवश्रीरेति लीलया // ततो द्वारवतीपुर्यां गत्वा नत्वा जिनेश्वरम् / पाण्डुसू नुः समायातः सूत्सवं नगरे निजे // अन्यदा नारदं तत्रा-यातं वीक्ष्य च वेदिजा / न गौरवं यदा चक्रे तदा रुष्टोऽथ नारदः / ततश्च

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404