Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 351
________________ शत्रुअंय-कल्पवृत्ती भट्टिना गुरुणा समम् / गोष्ठां शश्वद्वितन्वानोऽजीगमत् समयं बहु // तथाहि-" न करोतु नाम रोपं न वदतु पौरुषं न हत्वयं शत्रून् / रक्षयति महामखिलां तथापि वीरस्य धीरस्य / / 1 // शरदिन्दुकुन्दधवलं नमनिलयरतं मनोरमं देवम् / यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति // 2 // " कर्तृ गुप्तम् / / एकदाऽऽमनपोऽप्राक्षोदायुर्मे विद्यते कियत्। गुरो ! दृष्ट्वोच्यतां सूरिस्ततो लग्नं व्यलोकत / लग्नाज्जगौ गुरुर्मासान् षडायुर्मेदिनीपते ! / तता विशेषतो ज्ञातं तच्च ध्यानं समाश्रयेत् // ध्यानेनाकर्षिताऽभ्येय गुरुं नत्वाऽम्बिका जगौ / किमर्थं भवता ध्याता गुरुः स्वचिन्तितं जगौ / / अम्बिकाऽवग् नृपस्यायुः मासाः षट् सन्ति सत्तम!। अतो विशेषतो धर्मः कर्त्तव्यो मेदिनीभुजा / गुरोमुखात् स्वकीयायु-त्विाऽऽममेदिनीपतिः / सप्तक्षेच्यां धनं भूरि व्ययति स्म विशारदः।। ततो दिने दिने देव-गेहेषु जिनार्चनाम्। कुर्वाणः कुरुते वर्य-ध्यानारूढं स्वमानसम् / / वन्दिनो निखिलान् कारा-गृहाद्विमोच्य भूपतिः। सन्मान्य स्वजनान् दानं ददावर्थिभ्य आदरात् / / आकार्य भूपतीन् भूरीन् बप्पभट्टि गुरुत्तमम् // दुन्दुकाय स्वपुत्राय भूपो राज्यं ददौ मुदा // अनृणं विषयं कृत्वा क्षमित्वाऽखिलमानवान् / दीनदुःस्थादिलोकेभ्यो ददौ दानं. नृपो बहु // स्मरन् पञ्चनमस्कारान् सर्वज्ञदृष्टिगोचरे / गृहीतानशनोऽसार-संसारं ध्यातवान् नृपः / / विक्रमार्कात् खनन्दाष्ट-मिताब्देषु गतेषु च / भद्रस्य शुक्लपञ्चम्या-मामोऽलङ्कृतवान् दिवम् / / सूरयोऽपि तदा तत्त्व-ज्ञातारोऽपि विशारदाः / रुरुदुर्मुक्तपूत्कारं जल्पन्त इति भूरिशः // हा वदान्य ! कृपागार ! शरणागतवत्सल ! / सत्यवाग् धर्म-पुत्र त्वं मां मुक्त्वाऽत्र कथं गतः // आलब्धा कामधेनुः सरसकिसलयश्चन्दन चूर्णितो हा !, छिन्नो मन्दारशोखी फलकुसुमभृतः खण्डितः कल्पवृक्षः / दग्धः कापूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भौमः ( भिन्नः ) कुम्भः सुधायाः कमलकुवलयैः केलिहोम कृतोऽयम् / / पूर्वाहणे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः, कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा / मध्याह्ने सरितां जलं प्रवितततैरापीय दीप्तैः करैः, सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् // इति जल्पन् गुरुः शोकं त्यक्त्वा गोपगिरौ पुरे / दुन्दुकस्य शुचं चित्ता-दुत्तारयदिति स्फुटम् // धर्मशोकभयाहार-निद्राकामकलिक्रधः / यावन्मात्रा विधीयन्ते. तावन्मात्रा भवन्त्यमी / दुन्दुको भूपतिः शोकं त्यक्त्वा गुरुवचश्रुतेः / धर्म जीवदयामूलं चकार प्रतिवासरम् / / दुन्दुकः सिद्धिभूभिधे भूरिसङ्घसमन्वितः। यात्रां विस्तरतश्चक्रे भूरिलक्ष्मीव्ययात्तदा // दुन्दुकोऽपि महीपालो महावीरजिनालयम् / अचीकरद् धरापुयाँ व्ययित्वा विभवं बहु॥ तत्र वीरजिनाधीश-बिम्बं शोभनवासरे। भूपकृतोत्सवे बप्प-भट्टिसूरिरतिष्ठिपत् / / बप्पभट्टिगुरूत्तंसः प्रबोधयन् वसुन्धराम् / / अर्जयामास पुण्यानि मुक्तियोग्यानि शीघ्रतः // भूपालो दुन्दुकोऽन्येयुगच्छन् भूपतिवम॑नि / कंटिकाहां वरां वेश्यां दृष्ट्वा रागातुरोऽभवत् // नीता सान्तःपुरे राज्ञा भूपो वशीकृतस्तया / न करोति मनागू राज-चिन्तां तव सेवते / / यतः-" न पश्यति हि जात्यन्धः कामान्धो नैव पश्यति / न पश्यति मदोन्मत्तः अर्थी दोषं न पश्यति // 1 // " तया वशीकृतो भूपो लीलावती कलावतीम् / श्रीमती पट्टराज्ञी तां न मन्यते मूनागपि // कलावतीप्रियाजातो भोजः पुत्रो महीभुजा / धर्मकर्मादिशास्त्राणि शिक्षितः पण्डितान्तिके // यतः-" आहारनिद्रो-भयमैथुनानि सामान्यमेतत् पशुभिर्नराणाम् / ज्ञानं विशेषः खलु मानुषाणां ज्ञानेन हीनाः पशवो मनुष्याः // 1 // " एकदो रहसि क्षोणि-पतेरग्रे कलाकरः / नैमित्तिको जगौ तात भोजोभूवं वयं भृशम् / अयं तव सुतो भोजो नीत्वा त्वां यमसद्मनि / राज्यं गृहीष्यते सद्यो

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404