Book Title: Siddha Hemchandra Shabdanushasanam Part 01
Author(s): Jagdishbhai
Publisher: Jagdishbhai

View full book text
Previous | Next

Page 336
________________ सू० १-१-२६ ૩૦૧ તે સાક્ષાત્ વિશેષણ કહેવાય છે તથા વિશેષણનું જે વિશેષણ હોય તે પરંપરાથી વિશેષણ છે. मा ४ वस्तुने ॥५ो 313२९।था सभमे "रक्तो घटो अस्ति" महा "अस्ति" या छ भने मे "अस्ति" यान ४ तद् स्व३५ विशेष घटः छ तथा से ४ घट:- रक्तः से तद् स्व३५ विशेष छ. उवे तद् स्व३५ साधन में घटः छ भने अव्यवधानथी पृथ६ ४२नार "रक्तः" से विशेष। छे. "रक्तः" विशेष९। से घटने "अतद्" ३५थी व्यावर्तित ४२ छ अर्थात् रक्तः मे रक्तःथा भिन्न नीलः, पीतः १३ तमाम घटोथी . घटने व्यावर्तित ४२ ७. ते ४ प्रमाण घटो अस्ति मही अस्ति ठिया से घटनी तद् १३५ या वाय छे. २॥ अस्ति यार्नु व्यावत नास्ति या छ, ४ अतद् २१३५थी छे. साथी पटो नास्तिमा ४ पट छ ते घटो अस्ति स्१३५ ક્રિયાનું વ્યાવર્તક બનશે. વિશેષણનું વિશેષણ મુખ્ય વિશેષણને વિશેષિત કરશે અને તેનાથી विशिष्ट त्याद्यन्त ५६ थशे.. माथी "आख्यात" । विशेषमा ५९ नियमथ विशेष५j थाय छे. (शन्या०) "धृग् धारणे" दुर्गतौ पतन्तं जन्तुसन्तानं धरति “अर्तीरिस्तु-सु-हु०" [उणा० ३३८.] इति मे धर्मः, "रक्ष पालने" पञ्चम्यास्तुवि शवि च रक्षतु, "राधं साधंट संसिद्धौ" "कृवा-पा-जि०" [उणा० १.] इत्युणि साधुः । "वद व्यक्तायां वाचि" तिवि वदति । तत्र धर्मः' इत्यादि साक्षात् समानाधिकरणं विशेषणम्, कर्तुस्तिवादिप्रत्ययेनाभिधानात् । 'वो नः' इति कर्म साक्षाद् व्यधिकरणं विशेषणम्, कर्मणस्तिवादिनाऽनभिधानाद्, इति त्याद्यन्तं वाक्यम्, तत्र पदाद् वस्-नसादिर्भवति, एवमन्यत्रापि । "भुजंप् पालनाभ्यवहारयोः" भोजनाय "क्रियायां क्रियार्थायां तुम्०" [५.३.१३.] इति तुमि उपान्त्यगुणे भोक्तुम्, “डुयान्ग् याञ्चायाम्" वर्तमानायास्तेप्रत्यये शवि च याचते । (शालीनामिति-) "शल गतौ" शलन्ति-आशु वृद्धि गच्छन्ति "कमि-वमि-जमि-घसि-शलि०" [उणा० ६१८.] इति णिदिप्रत्यये शालिः, (ओदनमिति-) "उन्दैप क्लेदने" उनत्ति खरविशदरूपेण विक्लेदं गच्छति "उन्देर्नलुक् च" [उणा० २७१.] इत्यने नलुकि गुणे च ओदनः, “डुदांग्क् दाने" तिवि “हवः शिति" [४.१.१२.] इति द्वित्वे हुस्वे ददाति । ओदनस्य साक्षाद् विशेषणस्य विशेषणत्वाच्छालीनामिति पारम्पर्येण विशेषणम् । “लूग्श् छेदने", "पूग्श् पवने" हौ "क्यादेः" [३.४.७९.] इति श्नाप्रत्यये "प्वादेहस्वः" [४.२.१०५.] इति ह्रस्वे “एषामीळञ्जनेऽदः" [४.२.९७.] इतीत्वे वाक्यत्वात् "क्षियाशीः औषे" [७.४.९२.] इति प्लुते च लुनीहि ३, पुनीहि ३ इति । (पृथुकानिति) "प्रथिष् प्रख्याने" "कञ्चुकांशुकनंशुक०" [उणा० ५७.] इति निपातनात् पृथुक इति, "खाह भक्षणे" हौ शवि "अतः प्रत्ययाल्लुक्" [४.२.८५.] इति हेर्लुकि च खाद । "षचि सेचने" "कृ-सि-कम्यमि-गमि-तनि०" [उणा० ७७३.] इति तुनि “चजः कगम्" [२.१.८६.] इति

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412