Book Title: Siddha Hemchandra Shabdanushasanam Part 01
Author(s): Jagdishbhai
Publisher: Jagdishbhai

Previous | Next

Page 406
________________ सू० १-१-२७, १-१-२८ ૩૭૧ (न्या०सं०) ननु "गौः" इति वक्तव्ये शक्तिवैकल्याद् 'गो' इति केनचिदुक्तम्, तत्समीपवर्ती च तदुक्तमपरेण पृष्टः सन्ननुकरोति, तदा तदनुकरणस्य नामसंज्ञा स्याद् वा नवेत्याहयदेत्यादि । अनुकार्येणेति-वर्णावलीरूपेणेत्यर्थः ॥२७॥ અનુવાદ :- ઉપરોક્ત તમામ પંક્તિઓનો અનુવાદ બૃહસ્થાસમાં આવી ગયો છે. ॥ सप्तविंशतितमम् सूत्रम् समाप्तम् ॥ सूत्रम् - शिघुट् ।१ । १ । २८ ॥ -: तत्वप्रशिक्षा:जस्-शसादेशः शिघुट्संज्ञो भवति । पद्मानि तिष्ठन्ति । पद्मानि पश्य । घुटप्रदेशा:-"घुटि" [ १.४.६८.] इत्यादयः ॥२८॥ तत्वाशिनो अनुवाद :जस् भने शस्न माहेश १३५४ शिछे ते धुसंशावणो थाय छे. 'भगो माछ' 'भगोने तुं हो'. घुटसंशन ४२९॥स्थगो घुटि (१/४/६८) वगैरे सूत्री छे. .... - श०४मडाविन्यास :शिघुट् इति–'शिः' इत्ययं घुट्संज्ञो भवति, स च “नपुंसकस्य शिः" [१.४.५५.] एतद्विहित आदेशरूप एव गृह्यते । -: श०४महाविन्यासनो अनुवाई :शि घुटसंणो थाय छे. मी शि नपुंसकस्य शिः (१/४/५५) सूत्रम विधान ४२।येदा माहेश સ્વરૂપ જ ગ્રહણ કરવો. અર્થાત્ નપુંસક સંબંધી નસ્ અને શનો શિ આદેશ થાય છે એ પ્રમાણે આદેશ સ્વરૂપ શિને જ અહીં ઘુસંજ્ઞાવાળો જાણવો. (शब्न्या० ) न च 'अप्शिते' इत्यत्र शेर्घटसंज्ञायाम् “अपः" [१.४.८८.] इति दीर्घत्वप्रसङ्ग इति वाच्यम्, *अर्थवदनर्थकयोरर्थवतो ग्रहणम् इत्यर्थवतः शिशब्दस्य ग्रहणम्, न चायमर्थवान्,

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412