Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
२१२ नवमं षोडशकम्
8 पूजाविधिविचारः 08 न्यायेन अर्जितन 'प्रथममुपात्तेज ततः परिशोधितेन भावविशेषात् वित्तेन = धनेन निरवशेषा = सकला इयं = पूजा कर्तव्या बुद्धिमता प्रयुक्तः सत्सिद्धियोगः - सत्साधनव्यापारो येन स तथा तेज ॥९/४|| 'शुचिनेत्यादि ।
शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योचैः ॥९/५॥
शुचिना = हस्त-पाद-मुखप्रक्षालन-शिर:स्जाजरूपदेश-सर्वभदभिन्नद्रव्यस्नाजेन शुद्धाध्यवसायरूपभावस्जानेन च पवित्रेण, आत्मनः = शरीरस्य संयमः = संवृताङ्गोपाङ्गेन्द्रियत्वं तत्परं = तत्प्रधानं यथा भवत्येवं पूजा कर्तव्या । सितं = उज्ज्वलं शुभं = शोभनं च वस्त्रं यस्य स तथा तेन | शुभमिह सितादन्यदपि पट्टयुग्मादि रक्त
कल्याणकन्दली मूलग्रन्थे दण्डान्वयस्त्वेवम् -> प्रयुक्तसत्सिद्धियोगेन बुद्धिमता न्यायार्जितेन परिशोधितेन वित्तेन इयं निरवशेषा कर्तव्या ॥९/४॥ साधनविशुद्धिमाविष्करोति न्यायार्जितेनेति । 'यन्मात्रं यस्य सत्कं वित्तं स्वीकारायोग्यं इह मदीये वित्ते कथञ्चिदनुप्रविष्टं तत्स्वामिनः तद्वित्तोत्पन्नं इह जिनपूजायां पुण्यं भवतु' इत्येवं भावविशेषात् = अकृत्रिमाशयविशेषात् परिशोधितेनेति । स्ववित्तानुप्रविष्टेन परकीयवित्तेन पुण्यकरणानभिलाषात् न्यायार्जितस्य धनस्य सर्वांशेन परिशुद्धिरवसेया । इदश्च परैः शुक्लधनमुच्यते तत्फलञ्च देवगताववाप्यत इति परमतम् । तदुक्तं स्कन्दपुराणे -> शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयाऽन्वितः । तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते ।। - [माहेश्वर-खण्डे कौमारुकाखण्ड-४/६] इति । कर्तृविशुद्धिमाह -> प्रयुक्तः सत्साधनव्यापारो येन स तथेति ।
पूजा कर्तव्या, दुरितादिविदारकत्वात् सुखादिसम्पादकत्वाच्च । तदुक्तं श्रीहेमचन्द्रसूरिकृत-पुष्पमालायां श्रीजयशेखरसूरिकृतसम्बोधसप्ततौ च -> उवसमइ दुरियवग्गं हरइ दुहं जणइ सयलसुक्खाई । चिंताइअंपि फलं साहइ पूआ जिणिंदाणं ।। - प.४६८ सं.७२] इति । विधिविशुद्धिश्चानपदमेव मूलग्रन्थे वक्ष्यते ॥९/४॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> शुचिना सितशुभवस्त्रेण वचनसारेण आशंसारहितेन च आत्मसंयमपरं तथा तथा भाववृद्ध्या उच्चैः 'इयं कर्तव्या' इत्यनुषज्यते ॥९/५॥ एतत्कारिका श्राद्धविधिवृत्त्यादौ [श्रा.वि.वृ. पृ.१०८] अतिदिष्टा । शुचिनेति, कथारत्नकोशेऽपि -> सुइणा य दबतो मज्जिएण सुहवित्तिणा भावो <- [पृ.९१/३] इत्युक्तम् । -> मलोत्सर्ग-दन्तधावनजिह्वालेखन-गण्डूषकरण-सर्वदेश-स्नानादिना पवित्रः सन् ८-[ ] इति श्राद्धविधिवृत्तिकारः । पंचाशके > काले सुइभूएण विसिटुं पुप्फाइएहिं विहिणा उ । सार-थुइ-थोत्तगरुई-जिणपूया होइ कायव्वा ।। - [पूजापंचा. गा.३] इत्युक्तम् । स्तवपरिज्ञायामपि -> जिणपूआइविहाणं सुइभूओ तीइए चेव उवउत्तो । अण्णंगमच्छिवंतो करेइ जं पवरवत्थूहि --||३१|| इति जिनपूजाविधानमुक्तम् । सितं = उज्ज्वलं, यथोक्तं श्राद्धदिनकृत्ये -> 'सेयवत्थनिअंसणो' <- [२४] । शुभं इह = जिनपूजायां सितादन्यदपि पट्टयुग्मादि रक्त-पीतादिवर्णं गृह्यते । अनेन शुक्लवस्त्रेणैव जिनार्चा कार्येत्येकान्तः प्रतिक्षिप्तः । इदश्चात्रावधा
ગાચાર્ય :- પૂિજાના સુંદર સાધન વાપરનાર બુદ્ધિશાળીએ ન્યાયપાર્જિત પરિશુદ્ધ ધનથી આ બધી પૂજા કરવી જોઈએ. [४/४]
કે જિનપૂજાના અશ્ચિ8ારીને મોળકીએ રે, ટીકાર્ય :- પૂજાના સુંદર સાધનો વાપરનાર બુદ્ધિશાળીએ ન્યાયથી ઉપાર્જિત કરેલ અને ભાવવિશેષથી શુદ્ધ કરેલ ધન વડે माघ ५ १२वी जेणे. [४/४]
વિશેષાર્થ :- શ્રીમદ્જીએ ભાવવિશેષથી ધનને પરિશુદ્ધ કરવાની વાત જણાવી છે. અહીં ભાવવિશેષ એમ સમજવો કે -> આ પૂજાના સાધનોમાં ભૂલથી બીજના ધનથી જે સાધન આવેલ હોય તેનું ફળ તે વ્યક્તિને પ્રાપ્ત થાવ - આ ભાવના દ્વારા આણહકના ધનથી પુણ્યોપાર્જનનો મલિન આશય નટ થવાથી ધન પરિશુદ્ધ થાય છે. – ન્યાયપાર્જિત ધન ઉપરની પણ મારી મૂર્છા મરી જાય તે માટે આટલું ધન પ્રભુભક્તિમાં વાપરું - આવા વિશેષ પ્રકારના ભાવથી પણ ન્યાયાર્જિત ધન પરિશોધિત अनेछ. [४/४]
ગાથાર્થ - પવિત્ર થયેલ, શ્વેત શુભવધારી, આગમપ્રધાન અને આશંસાશૂન્ય એવા શ્રાવકે શરીરસંયમ પ્રધાન બને તે शता ते नी अत्यंत भाववृद्धिथी पूण १२वी. [४/५]
दार्थ :- [स्नानना र छे. द्रव्यस्नान भने मास्नान. द्रव्यस्नानना मे ॥२ छ. देश-स्नान अने सर्वस्नान.] હાથ-પગ અને મોટું ધોવા સ્વરૂપ દેશસ્નાન અને માથેથી સ્નાન કરવા સ્વરૂપ સર્વજ્ઞાનાત્મક બે ભેદથી ભિન્ન = બે પ્રકારવાળા દ્રવ્યસ્નાનથી અને શુદ્ધ અધ્યવસાયસ્વરૂપ ભાવ સ્નાનથી પવિત્ર થયેલ શ્રાવકે પોતાના શરીરનું સંયમન મુખ્ય થાય તે રીતે અર્થાત્
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 250