Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
888 जिनपूजाप्रकारप्रकाशनम् ॐ दुपचारो विजयोऽस्यामिति कृत्वा ||९/३|| इयच यथा येज कार्या तथाह -> 'न्यायेत्यादि। न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेयं । कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥९/४॥
कल्याणकन्दली न वन्दितः' इत्यहङ्कतिकृतपरमर्द्धया सर्वागीणशङ्गारसुभगगजादिचतुरङ्गसैन्यदन्तरूप्यस्वर्णमयपञ्चशतीपर्यङ्किकाऽधिरूढान्त:पुरादिरूपया श्रीमन्तं महावीरं बन्दितुमागतः । तन्मदापनोदाय सौधर्मेन्द्रः श्रीमहावीरं वन्दितुमागच्छन् दिव्यर्द्धिं विचक्रे, यथोक्तं बृहदृषिमण्डलस्तवे -> चउसट्ठि करिसहस्सा पणसयबारससिराई पत्तेअं । कुंभे अड अड दंता दंतेसु अ वावि अट्ठट्ठ ।। अट्ठट्ठ लक्खपत्ताई तास पउमाई हंति पत्तेयं पत्ते पत्ते बत्तीसबद्धनाडयविही दिव्यो ।। एगेगकणिआए पासायवडिंसओ अ पईपउमं । अग्गमहिसीहिं सद्धिं उवगिज्झइ सो तहिं सक्को ।। एयारिसइड्डीए विलग्गमेरावर्णमि दटुं हरिं । राया दसन्नभद्दो, निखंतो पुनसपइन्नो ।। - इति । हस्तिमुखसङ्ख्याप्रभृतिकं राजप्रश्नीयादित: [श्राद्धविधिवृत्ति-पृ.११०/१११] ज्ञेयम् ।।
'सबबलेणं' इति । 'सब्बिड्ढीए, सब्बजुत्तीए, सव्वबलेणं, सञ्चसमुदएणं, सव्वादरेणं, सब्बविर्भूइए, सब्बविभूसाए, सब्चसंभमेणं, सव्वपुप्फ-गंध-वास-मल्लालंकारेणं सब्चतुडिअ-सद्दण्णिणाएणं...' [औप.३१] इत्यादिकं औपपातिकसूत्रं बोध्यम् । सम्बोधप्रकरणे च -> सव्वोवयारपूया न्हवणचणभूसणवत्थाईहिं। फलबलिदीवाइनट्टगीयआरत्तियाईहिं ॥१८८।। - इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> सब्योवयारजुत्ता ण्हाण-ऽच्चण-नट्ट-गीयमाईहिं । पन्चाइएसु कीरइ निचं वा इड्विमंतेहिं ॥२१२|| घय-दद्ध-दहि य गंधोदयाइण्हाणं पभावणाजणगं । सइ गीय-वाइयाइसंजोगे कुणइ पव्वेसु ॥२०२।। - इत्याहुः । अन्यत्र च 'अंग-अग्ग-भावभेया पुप्फाहारथुईहिं पूयतिगं । पंचोवयारा अट्ठोवयारा सञ्चोवयारा वा || - [ ] इत्युक्तम् ।
अन्या अपि जिनपूजाभेदाः सन्ति । तथाहि सप्तदश पूजाभेदास्तु एवं -> ण्हवणविलेवणमंगंमि' चक्खुजुअलं च वासपूजाए२ पिप्फारुहणं मालारुहणं तह "वनयारुहणं ।। चुन्नारुहणं जिणपुंगवाण आहरणरोहणं चेव । पुप्फगिह पुष्फपगरो" आरत्तिअमंगलपईवो ॥ दीवो धुवुक्खेवं१२ नेवज्ज१३ सुहफलाण ढोअणयं । "गेअं १६नर्स्ट "वज्जं पूजाभेआ इमे सत्तर ।। --[ ] अन्यत्र च -> ण्हवण' विलेवण वत्थजुग गंधारुहणं च पुप्फरोहणयं । मालारुहणं वन्नय चुन्न पडागाण आभरणे । मालकलावंसघरं११ पुप्फप्पगरं१२ च । अट्ठमंगलयं३ धूवुक्खेवो गीयं५ नटुं१६ वजं१७ तहा भणियं ॥ [] - इत्येवं सप्तदशविधपूजोपदर्शिता । एतद्भावार्थस्तु आत्मप्रबोधात् [पृ.५४] विज्ञातव्यः । प्रकृतार्थे सामस्त्येनोपयोगिनः सम्बोधप्रकरणस्य श्लोका प्रदर्श्यन्ते । तथाहि -> सम्मत्तसुद्धकरणी जणणी सुहजोगसच्चपहवाणं । निद्दलणी दुरियाणं भववणदवदड्ढभविआणं ॥४१॥ दुविहा पूया दव्व-भावेहिं, अंगग्गभावेहिं । तिविहा, विविहा सा य चउहा णासायणासहिया ॥४२।। मण-वय-कायसुद्धी पूया तिविहा जिणेहिं णिद्दिट्ठा । पंचविहा वा अट्ठोवयार-सव्वोवयारा वा ॥४३।। भणिया पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । भत्ती बहुमान बन्नजणणाऽणासायणविहीहिं ॥४४॥ कुसुमक्खय-गंध-दीव-धूव-नेविज्ज-जल-फलेहिं पुणो । अट्ठविहकम्ममहणी अट्टवयारा हवइ पूया ।।४५|| सत्तरसभेयभिण्णा 'न्हवण-चण- देवदूसठवणं वा । तह 'वासचुण्णरोहण 'पुप्फारोहण सुमल्लाणं ।।४६।। पणवण्ण-कुसुमवुट्ठी "वग्धारियमल्लदामपुप्फगिहं । “कप्पूरपभिइगंधच्चणमाहरणाविहियं जं ॥४७|| "इंदद्धयस्स सोहाकरणं चउसु वि दिसासु जहसत्ती । अडमंगलाण भरणं, जिणपुरओ दाहिणे वा वि ॥४८॥ दीवाइ अग्गिकम्मकरणं मंगल-पइवसंजुत्तं । “गीयं नर्से १६वजं अट्ठाहियसयथुइकरणं१७ ॥४९।। श्रीउमास्वातिवाचकैः पूजाप्रकरणे एकविंशतिविधा जिर्नाचा -> स्नात्र-विलेपन-विभूषण-पुष्प-वास-धूप-प्रदीप-फल-तन्दल-पत्र-पूगैः । नैवेद्य-वारि-वसनैश्चमरातपत्रैवादित्र-गीत-नृत्य-स्वस्तिक-नटन-स्तुति]-कोशवृद्ध्या ॥१८॥ इत्येकविंशतिविधा जिनराजपूजा ख्याता सुरासुरगणेन कृता सदैव । खण्डिकृता कुमतिभिः कलिकालयोगाद्यद्यत् प्रियं तदिह भाववशेन योज्यम् ।।१९।। - इत्थमुपवर्णिता । आचारोपदेशे भीचारित्रसुन्दरगणिना तु > स्नात्रैश्चन्दन-दीप-धूप-कुसुमैनैवेद्य-नीर-ध्वजैर्वासैरक्षत-पूग-पत्रसहितैः सत्कोशवृद्ध्या फलैः ।। वादित्र-ध्वनि-गीत-नृत्य-नुतिभिश्छत्रैर्वरैश्चामरैर्भूषाभिश्च किलैकविंशतिविधा पूजा भवेदर्हतः ।। - [२/३५] इत्येवमुक्तम् ।। एवमन्येऽपि पूजाप्रकाराः प्रकृतेऽनुसन्धेयाः ॥९/३।। ચોખા-નૈવેદ્ય વગેરેનું ગ્રહણ, એકસાટિક ખેસ, મનની એકાગ્રતા અને જિનમંદિર-જિનપ્રતિમાના દર્શન થતાં બે હાથ જોડવા - આમ ત્યવંદન ભાથમાં બતાવેલ પાંચ અભિગમનું પાલન પંચોપચાર પૂજા કહેવાય [૨] સાષ્ટાંગ પ્રણામ-અટપ્રકારી પૂજા એ અોપચાર પૂજ છે. [૩] દશાર્ણભદ્ર જેમ પોતાના બધા ઠાઠ-માઠથી ભગવાનની ભક્તિ કરી તેમાં પોતાની સર્વોત્કટ સંપત્તિને અનુસાર પ્રભુભક્તિ કરવી તે સર્વોપચાર પૂજ કહેવાય. વર્તમાનમાં જે વ્યક્તિ શ્રેષ્ઠ મહાપૂજા કરે તેનો સમાવેશ સર્વોપચાર પૂજમાં पोथितय छे. [४/3]
આ પૂજા જે રીતે જે વ્યકિતએ કરવી જોઈએ તે પ્રકારને મૂલકારશ્રી જણાવે છે કે –
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 250