Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
२१० नवमं षोडशकम
8 दशार्णभद्रपूजाविचार: * अभिगमैः युक्तेति वा कृत्वा । काचित् अष्टोपचारयुक्ता = अष्टभिरङ्गैः शीर्षोरउदरपृष्ठबाहुद्वयोरुद्धयलक्षणैरुपचारोऽस्यामिति हेतोः । अन्या ऋद्धिविशेषात् दशार्णभद्रादित्यायेन सर्वोपचारा = सर्वेः प्रकारैः अन्त:पुरहस्त्यश्व-स्थादिभिः 'सव्वबलेणं सव्वसमुदएणं 'सव्वविभूइए सव्वविभूसाए सव्वआयरेण' (औप.३१) इत्याद्यागमा
कल्याणकन्दली - [खण्ड-२] इत्येवं चतुर्विधा पूजोक्ता । सम्बोधप्रकरणेऽपि -> पुप्फामिसथुइपडिवत्तिभेएहिं भासिया चउहा । जहसत्तीए कुज्जा पूया <- [१९०] इत्युक्तम् । उपदेशतरङ्गिण्यान्तु -> पञ्चोपचारपूजा-गन्धमाल्याधिवासगन्धमाल्यादिसंस्कारविशेषधूपप्रदीपैः, अथवा पुष्पाक्षतगन्धधूपदीपैर्वा भवति <- [२/७-पृ.१७५] इत्युक्तम् । अन्यत्र च पञ्चोपचार पूजा इत्थमावेदिता -> पुष्पाद्यर्चा तदाज्ञा च तद्रव्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ।। - 1 इति । एतद्विस्तरस्तु आत्मप्रबोधे श्रीजिनलाभसूरिभिः प्रकाश-१ पृ.४३] दर्शितस्ततोऽवसेयः ।
अभिगमैरिति । व्याख्याप्रज्ञप्तौ -> [१] सचित्ताणं दवाणं विउसरणयाए, [२] अचित्ताणं दवाणं अविउसरणयाए, [३] एगसाडिएणं उत्तरासंगकरणेणं, [४] चक्खुप्फासे अंजलिप्पगहेणं, [4] मणसो एगत्तीकरणेणं... <-२/५/१०९] इत्येवं पञ्चाभिगमोपदर्शनं कृतम् । लघु-चैत्यवन्दभाष्ये च -> सच्चित्तदवमुज्झणमचित्तमणुज्झणं मणेगत्तं । इगसाडिउत्तरासंगु अंजली सिरसि जिणदिढे ॥२०॥ इअ पंचविहाभिगमो अहवा मुच्चंति रायचिण्हाई । खग्गं छत्तोवाणह मउडं चमरे अ पंचमए ।।२१।। - इत्युक्तमित्यवधेयम् । दर्शनशुद्धिप्रकरणेऽपि -> दवाण सचित्ताणं विउसरणमचित्तदव्वपरिभोगो । मणएगत्तीकरणं अंजलिबंधो य दिट्टिपहे ॥३|तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा एस ॥३२।। अवहट्ट रायककुहाई पंचवररायककुहरूवाइं । खम्गं छत्तोवाणह मउडं तह चामराउ य ॥३३॥ <- इत्युक्तम् ।
अष्टभिः अङ्गैः इति । उपलक्षणात् गन्धमाल्याद्यष्टकमपि बोध्यम् । तदुक्तं -> गन्धैर्माल्यैः' विनिर्यबहलपरिमलैरक्षतैः२ धूप-दीपैः', सान्नाय्यैः प्राज्यभेदैः चरुभिरुपहितैः पाकपूतैः फलैश्च । “अम्भः सम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाज: परमपदसुखस्तोममाराल्लभन्ते ॥ [ ] इति । पूजाप्रकरणे श्रीउमास्वातिवाचकैरपि -> 'गन्धधूपाऽक्षतैः स्रग्भिः प्रदीपैः बलि-वारिभिः । प्रधानैश्च “फलैः पूजा विधेया श्रीजिनेशितुः ।।१४।। - इत्युक्तम् । पुष्पमालायां सम्बोधसप्ततौ च -> वरपुप्फ'-गंध-अक्खय-पईव -फल-धूव-नीरपत्तेहि । 'नेवज्जविहाणेहि य जिणपूया अट्टहा भणिया।। <-पु.मा.४६७ सं.७१] इत्येवमष्टप्रकारपूजनमुपदर्शितम् । सम्बोधप्रकरणेऽपि -> तहियं पंचुवयारा कुसुमक्खयगंधधूवदीवहिं । नेविज्ज-फल जलेहिं जुत्ता अट्ठोवयारा वि ।।१८७|| - इत्युक्तम् । दर्शनशुद्धिप्रकरणे च -> कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूआ घयसलिलेहिं अट्ठविहा तस्स कायब्वा ।।२४|| <- इत्येवमष्टविधपूजोपदर्शिता । प्रकृते पुष्पपूजायां कीरयुगलमुदाहरणं गन्धपूजादौ तु विमलाद्युदाहरणानि । तदुक्तं पुष्पमालायामेव -> पुष्फेसु 'कीरजुयलं, गंधाइसु विमल-संख'वरसेणा'। ५सिव-वरूण-"सुजस-'सुब्बय कमेण पूयाइ आहरणा ॥४६९।। <- इति । अष्टकर्ममुक्तिर्हि निश्चयेन तत्फलं, यदुक्तं सम्बोधप्रकरणे -> कुसुम-क्खय-गंध-पईव-धूव-नेवज्ज-फल-जलेहिं पुणो । अट्ठविहकम्महणणी अट्ठोवयारा हवइ पूआ॥ -[४५] इति । अन्यत्र तु व्यवहारतः -> ये तवाष्टविधां पूजां कुर्वन्ति परमेश्वर !। अष्टापि सिद्धयस्तेषां करस्था अणिमादयः ॥ - [ ] इत्युक्तम् । चैत्यवन्दनमहाभाष्यकृतस्तु -> तहियं पंचुवयारा कुसुमऽक्खय-गंध-धूव-दीवेहिं । फल-जल-नेवज्जेहिं सहऽट्ठरूवा भवे सा उ ॥२१०।। अन्ने अट्टवयारं भणंति अटुंगमेव पणिवायं । सो पुण सुए न दीसइ, न य आइन्नो जिणमयम्मि ॥२११|| -इत्याहः । 'शिर्ष उरः उदरः पृष्ठः द्वौ बाहू द्वे उरुणी' इत्येवमष्टस्वङ्गेष एकैकपुष्पदानादष्टपुष्पी कर्माष्टकनाशिनीत्यपि प्रसिद्धम् । तदुक्तं श्रीवर्धमानसूरिभिः धर्मरत्नकरण्डके -> अष्टस्वङ्गेषु वा पूजा पुष्पैरष्टभिरर्हतः । विशुद्धप्रणिधानेन कर्माष्टकक्षयङ्करी ॥६०।। अष्टकर्मविनिर्मुक्तपूज्यसद्गुणसूचिका । अष्टपुष्पी समाख्याता फलं भावनिबन्धनम् ॥६१।। <- इति ।
दशार्णभद्रादिन्यायेन = दशार्णभद्रनृप-कूणिकभूपादिदृष्टान्तेन । तथाहि - 'श्रीमहावीरं तथाऽहं वन्दे यथा प्राक् केनाऽपि
યુકત હોવાના લીધે પૂજા પંચોપચાર યુકત કહેવાય છે. બીજી રીતે માથું, છાતી, પેટ, પીઠ, બે હાથ, બે પગ- એમ કુલ આઠ અંગોથી જે પૂજામાં ઉપચાર થાય તે પૂજ અટોપચારયુક્ત કહેવાય છે. તથા વિશેષ પ્રકારની અદ્ધિથી એટલે કે દશાર્ણભદ્ર વગેરેના
शान्तथी - सर्व मरथी, सर्वसमुहयथी, सविभूतिथी, सर्व विभूपाथी, सर्वाना माथी... - त्याहि [ोति सूत्र વગેરે) આગમને આશ્રયીને અંતઃપુર, હાથી ઘોડા, રથ વગેરે સર્વ પ્રકારથી વિનય જેમાં છે એ હેતુથી તે પૂબ સર્વોપચાર પૂજા वायेख छ. [४/3]|
વિશેષાર્થ :- [૧] પંચાગ પ્રણિપાત નમસ્કાર એ પંચોપચાર પૂબ કહેવાય. અથવા સચિત્ત દ્રવ્યનો ત્યાગ, અચિત્ત પૂજયોગ્ય १ इदं पदं मुद्रितप्रतौ नास्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 250