Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust
View full book text
________________
२०८ नवमं षोडशकम्
ॐ गृहस्थस्याऽऽपवादिकप्रवृत्तिनिमित्तोपदर्शनम् * पूजनमित्यग्ने सम्बन्धः । काले = त्रिसन्ध्यं स्ववृत्त्यविरुद्ध वा काले नियतं = सदा विधानेन = शास्त्रोक्तेन ॥७/१|| न विद्यते उपकृतं = उपकारो येभ्यः ते च ते परे च तेभ्यो हितं तस्मिन् रतः, अनुपकृतः = उपकारफलाऽभागी सन् परहितरत इति वा, नि:कारणवत्सल इत्यर्थः । शिवदः = मोक्षार्पकः, त्रिदशेशैः = इन्द्रैः पूजितो भगवान् = समग्रैश्वर्यादिसम्पन्नः पूज्य: : पूजनीयो हितकामानां = हितार्थिनां प्राणिनां इति एवंविधकुशलपरिणाम
___ कल्याणकन्दली मैर्न महीगतैः । न विशीर्णदलैः स्पष्टै शभर्नाऽविकाशिभिः || - 1 इति । गन्धद्रव्यविशेषैरिति । -> गन्धाः = कोष्ठपुटपाकादयः - इति सूत्रकृताङ्गवृत्तौ श्रीशीलाङ्काचार्यः । -> गन्धाः पटवासादयः - इति पिण्डनियुक्तिवृत्तौ श्रीमलयगिरिसूरिः । -> वासाः श्वेतवर्णाः; वासा एव ईषत् कृष्णाः गन्धाः -- [ ] इति प्रतिष्ठाकल्पेषु । सम्पदनुसारेणेति । न तु परेभ्यः चौर्यादितो धनं लब्ध्वा, तादृशपूजाया निषिद्धत्वात् । तदुक्तं -> हरिऊण य परदवं पूर्य जो कुणइ जिणवरिंदाणं । दहिऊण चंदनतरुं कुणइ इंगालवाणिज्जं ।। -[ ] इति स्वसम्पदनुसारेण पूजा कार्या । तथाविधजिनपूजनदर्शनादिना भव्यानां प्रतिबोधसम्भवात्, तदुक्तं सम्बोधप्रकरणे [१७४] चैत्यवन्दनमहाभाष्ये च -> चेईहरेण केई पसंतरूवेण केई बिंबेण । पूआइसया अन्ने बुझंति तहोवएसेण ॥१४३।। ता पुप्फ-गंध-भूसण-विचित्तवत्थेहिं पूयणं निच्चं । जह रेहइ तह सम्मं, कायव्वं सुद्धचित्तेहिं ॥१४४।। - इति । यथोक्तं पञ्चाशके -> गंधवरधूवसञ्चोसहीहिं, उदगाइएहिं चेत्तेहिं । सुरहिविलेवणवरकुसुम-दामबलिदीवएहिं च ।। सिद्धत्थयदहि-अक्खय-गोरोयणमाइएहि जहलाभं । कंचण-मोत्तियरयण-माइदामपहिं च विविहेहिं ।। - [४/१४-१५] इति । उपलक्षणात् जिनपूजायां सप्तविधा शुद्धिरपि सम्पादनीया । तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> पूयाए सत्तविहा सोही बोहि जणाण कायव्वा । धण-वत्थ-खेत्त-मण-वय-काया-पूओवगरणाणं ८-||१३०।। आचारोपदेशे चारित्रसुन्दरगणिना तु -> मनो-वाक्काय-वस्त्रेषु भू-पूजोपस्करस्थितौ । शुद्धिः सप्तविधा काय १२] इत्येवमुक्तम् । अन्यत्र अपि -> मनो-वाक्काय-वस्त्रोर्वी-पूजोपकरण-स्थितेः । शुद्धिः सप्तविधा कार्या श्रीअर्हत्पूजनक्षणे ।। <- [ ] इत्युक्तमिति ध्येयम् । त्रिसन्ध्यं = प्रातः मध्याह्ने सायंकाले च । तदुक्तं सम्बोधप्रकरणे मूलकारैः -> जो पूएइ तिसंझं जिणंदरायं सया विगयरायं । सो तइयभवे सिज्झहि अहवा सत्तट्ठमे जम्मे ॥२१५।। - इति । तद्विधिश्चैवं > प्रात: प्रपूजयेद्वासै: मध्याह्ने कुसुमैर्जिनम् । सन्ध्यायां धूपनैर्दीपै: त्रिधा देवं प्रपूजयेत् ।।<- [ ] पूजाप्रकरणे उमास्वातिवाचकैरपि -> प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः । मध्याह्ने कुसुमैः पूजा सन्ध्यायां धूपदीपयुक् ।। [९/१०] - इत्युक्तम् ।। अन्यत्रापि -> सुपभाए समणोवासगस्स पाणंपि कप्पइ न पाउं | नो जाव चेइआई साहूवि अ वंदिआ विहिणा || मज्झण्हे पुणरवि वंदिऊण नियमेण कप्पई भोत्तुं । पुण वंदिऊण ताई, पओससमयंमि तो सुअइ॥[ ] - इत्युक्तम् । उपदेशतरङ्गिण्यामुक्तं त्रिकालपूजायाः प्रातिस्विकफलञ्चेदं -> जिनस्य पूजनं हन्ति प्रातः पापं निशाभवं । आजन्मविहितं मध्ये, सप्तजन्मकृतं निशि ।। <-[पृ.१८९] इति । शत्रुञ्जयमाहात्म्ये च > यद्येकवेलं क्रियते दिवसे जिनपूजनम् । तदनेकभवाभ्यस्तं पापं नाशयति क्षणात् ।। -- [५/४८१] इत्युक्तम् । एवं कालवेलाकृता पूजा महापुण्याय स्यात्, यतः -> जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सफलाः स्वस्वकाले स्युरेवं पूजा जिनेश्वरी || <- [ ] इति ।
अत्रैवापवादमाह स्ववृत्त्यविरुद्ध वा काल इति । पञ्चाशकेऽपि -> सो पुण इह विन्नेओ संझाओ तिण्णि ताव ओहेण । वित्तिकिरियाऽविरुद्धो अहवा जो जस्स जावइओ ।। - [४/५] इत्येवं यथाक्रममुत्सर्गापवादौ दर्शितौ । तदुक्तं चैत्यवन्दनमहाभाष्ये -> वित्तिकिरियाविरोहो अववायनिबंधणं गिहत्थाणं - ॥८७६।। इति । कथारत्नकोशे -> कालो य तत्थ संझातियं ति अहवा सवित्तिअणुरूवो - [प.९१-गा.३] इत्येवं तथा पञ्चाशकेऽपि -> वित्तीवोच्छेयम्मि य गिहिणो सीयंति सचकिरियाओ [[४/७] इत्युक्तम् । सदा, न तु यदाकदाचित्, तस्याः सर्वार्थसाधकत्वात्, यथोक्तं उपदेशसारे -> पूजया पूर्यते सर्वं, पूज्यो भवति पूजया । ऋद्धिवृद्धिकरी पूजा, पूजा सर्वार्थसाधनी ॥३८।। संसाराम्भोधिबेडा शिवपुरपदवी दर्गदारिद्र्यभूभृद्भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुमा । दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यकी पूजा तीर्थेश्वराणां भवतु भवभृतां सर्वकल्याणकर्ती ।।४०॥ वस्त्रैर्वस्त्र विभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैर्जिने पूजिते । दीपैर्ज्ञान
ઈ-જુઈ વગેરે ફૂલ, કાકતુંડ વગેરે સુગંધી ધૂપ વગેરે અનેક સુગંધી દ્રવ્યોથી સુંદર રીતે પોતાના વૈભવ અનુસાર ત્રિકાલ અથવા પોતાની આજીવિકાને પ્રતિકૂળ ન હોય તેવા સમયે રોજ શાસ્ત્રોક્ત વિધિથી ભગવાનનું જે પૂજન થાય તે પૂબ કહેવાય. આ પ્રમાણે બીજા શ્લોકના ઉત્તરાર્ધનો સંબંધ જોડવો. [કેવા પ્રકારની ભક્તિથી = ભક્તિભાવનાથી પૂજા કરવી ? તે ભાવનાનો આકાર શ્રીમદ્જી બતાવે છે કે - ] “જેઓથી પોતાના વિશે ઉપકાર થયેલો નથી એવા પરજનો માટે હિત કરવાને વિશે પ્રભુજી રત = મગ્ન છે. અથવા ઉપકાર કરવાના ફલનું પોતે ભાજન બનતા નથી છતાં બીજા જીવોને હિત કરવામાં ભગવાન મગ્ન છે.
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 250