Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 157
________________ 126 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-जीयादिति / जिनानां-तीर्थकृतां सा राजी श्रेणी जीयात्-जयत्वित्यर्थः / 'जि जये' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) इत्याशिषि यादौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'ये' (सा० सू०७७९) इति सूत्रेण दीर्घः / तथा च 'जीयात्' इति सिद्धम् / अत्र 'जीयात्' इति क्रियापदम् / का की ? | राजी / केषाम् ? | जिनानाम् / कथंभूता राजी ? | ‘जनितजननज्यानिहानिः' जनिताकृता जननानां-लोकानां ज्यानेः-जरायाः हानिः-विनाशो यया सा तथा / यद्वा जननं च ज्यानिश्च जननज्यानी-जन्मजरसी ‘इतरेतरद्वन्द्वः', ततः जनिता-उत्पादिता जननज्यान्योर्हानिर्यया सा तथेत्यर्थः / पुनः कथंभूता ? | 'सत्यागारं' सत्यस्य-सूनृतस्य अगारं-गृहम्, अजहल्लिङ्गोऽयम् / पुनः कथंभूता ? | 'इतरुक्' इता-गता रुजो-रोगा यस्याः सा इतरुक् / पुनः कथंभूता ? / 'सारविन्दा' अरविन्दै:देवविरचितकनककमलैः सह वर्तते या सा सारविन्दा | पुनः कथंभूता ? / कृतवती-विहितवती / किं कर्म ? / अवतारं-जन्मग्रहणम् / कस्याम् ? भुवि-पृथिव्याम् / कया ? / 'भव्योद्धृत्या' भव्यानांमोक्षप्रापणयोग्यसत्त्वानां उद्धृतिः-उद्धरणं भवोद्धरणरूपा तया हेतुभूतया / पुनः कथंभूता? | 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा सत्यागा / सेति तच्छब्दसम्बन्धाद् यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गं अवहत्-बभारेत्यर्थः / ‘वह प्रापणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'वावसाने' (सा० सू०२४०) दस्य तकारः / इकार उच्चारणार्थः / 'दिबादावट' (सा० सू०७०७) इत्यट् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / तथा च 'अवहत्' इति सिद्धम् / अत्र ‘अवहत्' इति क्रियापदम् / का कर्जी ? या / किं कर्मतापन्नम् ? | धर्मचक्रम् / 'जयदं' जयं-अभ्युदयं ददाति तद् जयदम् / इदमवतारस्यापि विशेषणं घटते / धर्मचक्रं किं कुर्वत् ? / 'रञ्जयत्' रञ्जयन्तीति रञ्जयत्-रक्तीकुर्वत् / कं कर्मतापन्नम् ? / रविं-सूर्यम् / यतः कथंभूतं धर्मचक्रम् ? / 'दावतारं' दावःवनवह्निः तद्वत् तारम्-उज्ज्वलम् / “दवो दाव इवाख्यातो, वनाग्निवनयोरपि” इति विश्वः / “दवदावौ वनारण्यवही” इत्यमरः (श्लो० 2747) / “दवो दावो वनवह्निः” इति हैमः (का० 4, श्लो० 167) / धर्मचक्रस्य रक्तप्रभासम्पर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति भावः / पुनः कथंभूतम् ? | 'अमितरुक्' अमिता-इयत्तानवच्छिन्ना सा चासौ रुग्-द्युतिर्यस्य स तथा / अथवा रञ्जयदमितरुगित्यक्षतमेव धर्मचक्रस्य विशेषणम् / सारविन्देति च जिनराज्या विशेषणम् / तदा चायमर्थःरञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुग् यस्य तत् तथा / सारं-बलं विन्दते-लभले इति सारविन्दा / वतेति विस्मये / “खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत” इत्यमरः (श्लो० 2823) / कथम् ? / अरं-शीघ्रम् / “अरं शीघे च चक्राङ्गे, शीघ्रगे पुनरन्यवत्” इति विश्वः / / 30 / /

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234