Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 194
________________ श्रीशीतलजिनस्तुतयः 163 करो यया सा कृतकरा / अस्त्राणां मध्ये वरं-प्रधानं वज्रं-अस्त्रवरं, तस्मिन् अस्त्रवरे। फलानि च पत्राणि च फलपत्राणि, फलपत्राणि भजतीति फलपत्रभाक् / उरुश्चासौ तरुश्च उरुतरुः / फलपत्रभाक् चासौ उरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ; यद्वा फलपत्रैर्भातीति फलपत्रभः, ताक् चासौ अगुरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ / कृतकरास्त्रवरे कृतं करे अस्त्रवरं यया सा कृतकरास्त्रवरा, तस्याः सं० हे कृतकरास्त्रवरे ! यद्वा अस्त्रवरे इति तरुविशेषणं तस्याः शक्तिरूपत्वात् / वृक्षानपि अस्त्ररूपान् करोतीति भावः / अतिशयेन गुर्वी गुरुतरा इति देव्या विशेषणे समासः / / इति तुरीयवृत्तार्थः / / 40 / / श्रीशीतलजिनेन्द्रस्य, स्तुतेरों निरूपितः / सौभाग्यसागराख्येन, सूरिणा सौख्यकारिणा / / // इति शीतलजिनस्तुतिः // 4 / 10 / 40 // दे० व्या०-घनरुचिरिति / इह भुवि-पृथिव्यां मानवी देवी जयतात्-सर्वोत्कर्षेण वर्ततादितिसम्वन्धः' / 'जि जये' धातुः / जयतात्' इति क्रियापदम् / का की ? | मानवी / किंविशिष्टा मानवी ? / 'घनरुचिः / घना-सान्द्रा रुचिः-कान्तिः यस्याः सा तथा / पुनः किंविशिष्टा ? / 'गुरुतराविहतामरसङ्गता' अतिशयेन गुरवो गुरुतराः ते च ते अविहता-अपरिक्षता ये देवास्तैः सङ्गता-सहिता / पुनः किंविशिष्टा ? / गता-उपविष्टा / किम् ? | तामरसं-कमलम् / कुत्र ? | ‘फलपत्रभागुरुतरौ' फलं च पत्रं च भजते इति फलपत्रभाक् स चासौ उरुः-विशालो यः तरुः-वृक्षः तस्मिन् / सामीप्ये सप्तमीयम् / पुनः किंविशिष्टा ? / कृतकरा-विक्षिप्तहस्ता / कृतः करो ययेति विग्रहः / कस्मिन् ? / 'अस्त्रवरे' अस्त्रेषु वरं अस्त्रवरं तस्मिन् / प्रधानशस्त्रे इत्यर्थः / अन्ये तु किंविशिष्टा देवी ? कृतकरा / कस्मिन् ? फलपत्रभागुरुतरौ / किंविशिष्टे तरौ ? / अस्त्रवरे / इति व्याख्यानमाहुः / इति चतुर्थवृत्तार्थः / द्रुतविलम्बितच्छन्दः / / “द्रुतविलम्वितमाह नभौ भरौ” इति तल्लक्षणम् // 4 / 10 / 40 // ध० टीका-घनेति / 'घनरुचिः' घनच्छाया श्यामेत्यर्थः / 'जयतात्' जयतु / 'भुवि' क्षितौ / मानवीतिनाम्ना / 'गुरुतराविहतामरसंगता' गुरुतरा-अतिमहान्तो अविहता-अपरिक्षता ये अमरास्तैः संगता-समेता / ‘कृतकरा' स्थापितपाणिः / 'अस्त्रवरे' प्रवरायुधे / तरोविशेषणमेतत् / ‘फलपत्रभागुरुतरौ' फलानि पत्राणि च भजते यः उरुतरुः-विशालवृक्षः तत्र / ‘इह' अत्र | 'तामरसं गता' सरोजमास्थिता / / 4 / 10 / 40 //

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234