Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 202
________________ श्रीश्रेयांसजिनस्तुतयः 171 तद् अकारणम्, अकारणम्-अनिमित्तं वत्सला-स्निग्धा अकारणवत्सला / “स्निग्धस्तु वत्सलः” इत्यमरः (श्लो० 2053) / कासाम् ? / 'जीवालीनां' जीवानां-प्राणिनां आल्यः-श्रेणयः तासाम् / पुनः कथंभूता ? / 'असमदमहिता' असमो-अनन्यसदृशो दमो येषां ते असमदमाः तेषां हिता-हितकारिणीत्यर्थः / पुनः कथंभूता ? / 'अमारा' न विद्यते मारः-कन्दर्पो यस्याः सा अमारा / पुनः कथंभूता ? / 'दिष्टासमानवरा' दिष्टा-दत्ता असमानाः-असाधारणाः वराः-प्रार्थितार्था यया सा, न समाना असमानाः असमानाश्च ते वराश्च असमानवराः इति 'कर्मधारयः' / पुनः कथंभूता ? / 'अजया' न विद्यते जयःअभिभवः कुतश्चित् यस्याः सा तथा / यद्वा न जायते-नोत्पद्यते इत्यजा तया / यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया / अकारं विनैव छेद: / पुनः कथंभूता ? / नूता-स्तुता / कया ? | 'नमदमृतभुक्पङ्क्तया अमृतंभुञ्जन्तीत्यमृतभुजो-देवाः तेषां पङ्क्तिः अमृतभुक्पङ्क्तिः इति तत्पुरुषः / नमन्ती चासौ अमृतभुजां पङ्क्तिः नमदमृतभुक्पङ्क्तिस्तया / कथंभूतया ? / 'समानवराजया' मानवानां राजानो मानवराजाः ‘राजाहःसखिभ्यष्टच्' (पा० अ०५, पा०४, सू० 91) मानवराजैः-नृपतिभिः सहवर्तमाना सा तया / पुनः कथंभूता जिनवरततिः ? / इष्टा-पूजिता अभिमता वा / / 42 / / . (3) सौ० वृ०-जिनवरततिरिति / जिनवरततिः-तीर्थंकरराजिः मम मतिं-बुद्धिं सदा-शश्वद् आरात्शीघ्रं तनोतु इत्यन्वयः / 'तनोतु' इति क्रियापदम् / का की ? | 'जिनवरततिः' / 'तनोतु' विस्तारयतु | कां कर्मतापन्नाम् ? / ‘मतिम्' / कस्य ? / 'मम' / कथम् ? / 'सदा' / किंविशिष्टा जिनवरततिः ? / 'असमदमहिता' निरुपमशमजनहिता | पुनः किंविशिष्टा जिनवरततिः ? / 'अजया' सर्वैरपराजिता / पुनः किं० जिनवरततिः ? / 'नूता' स्तुता | कया ? / नमन्तः-प्रणमन्तो येऽमृतभुजो-देवाः तेषां पङ्क्तिःश्रेणिः तया ‘नमदमृतभुक्पङ्क्त्या ' / कथम् ? / ‘आरात्' / किंवि० मतिम् ? / असमदैः-मदरहितैः सज्जनैः महितां-पूजिताम् ‘असमदमहिताम्' / पुनः किं० जिनवरततिः ? / 'इष्टा' वल्लभा पूज्या वा / किंविशिष्टया नमदमृतभुक्पङ्क्त्या ? / 'समानवराजया' भूपति[श्रेणि]सहितया / पुनः किं० नमदमृतभुक्पङ्क्त्या ? / 'अजया' अगर्भोत्पन्नया, देवानां शय्योत्पत्तित्वात् / इति पदार्थः / / अथ समासः-जिनेषु वराः जिनवराः, जिनवराणां ततिः जिनवरततिः / जीवानां आली जीवाली, तासां जीवालीनाम् / न कारणं अकारणं, अकारणं वत्सला अकारणवत्सला / मदेन सहिताः समदाः, न समदाः असमदाः, असमदैर्महिता असमदमहिताः / न विद्यते मारः-कामो मरणं वा यस्याः सा अमारा / न समानः असमानः, असमानश्चासौ वरश्च असमानवरः / दिष्टः-कथितः दत्तो वा असमानवरो यया सा दिष्टासमानवरा / नास्ति अन्यैः जयो यस्याः सा अजया / अमृतं भुञ्जन्तीति अमृतभुजः, नमन्तश्च

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234