Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 205
________________ 174 ___ शोभनस्तुति-वृत्तिमाला मतिमतां किं कुर्वताम् ? 'समभिलषताम्' आकाङ्क्षताम् / कां कर्मतापन्नाम् ? 'नरसम्पदम्' मनुष्यविभूतिम् / नरसम्पदं कथंभूताम् ? 'आनतभूपतिम्' आनताः-प्रणताः भूपतयो राजानो यस्यां सा तथा ताम् / पुनः कथंभूताम् ? 'मताम्' अभीष्टाम् / कस्मिन् ? 'तनुमति' प्राणिनि / अयं वाक्यार्थः-ये मतिमन्तो मरणकाले नरसंबन्धिनी सम्पदमभिलषन्ति तेषां त्वं तादृशं स्थानं देहि यत्र दानरसो भवतीति / अवशिष्टं त्वेकं संबोधनं तस्यार्थस्त्वयम्-'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वाज्जलनिधिः-समुद्रः तत्र भ्राम्यन्-पर्यटन् यो जन्तुव्रजः-प्राणिसमुदायः तस्यायतपोत इवदीर्घयानपात्रमिवायतपोतः तत्संबो० हे भवजल० / / अथ समासः-जलानां निधिः जलनिधिः 'तत्पुरुषः' / भव एव जलनिधिः भव० 'कर्मधारयः' / भवजलनिधौ भ्राम्यन् भव० 'तत्पुरुषः' / जन्तूनां व्रजो जन्तुव्रजः 'तत्पुरुषः' / भवजलनिधिभ्राम्यंश्चासौ जन्तुव्रजश्च भवजल० 'कर्मधारयः' / आयतश्चासौ पोतश्च आयतपोतः ‘कर्मधारयः' / भवजलनिधिभ्राम्यज्जन्तुव्रजस्य आयतपोतः भवजल० 'तत्पुरुषः' / तत्संबो० हे भवजल० / सन्ना आशा येषां ते सन्नाशाः ‘बहुव्रीहिः' / तेषां सन्नाशानाम् / नरस्य सम्पदं नरसम्पदम् 'तत्पुरुषः' / अर्हतां नाथा अर्हन्नाथाः 'तत्पुरुषः' / अर्हन्नाथानां आगमः अर्ह० 'तत्पुरुषः' / तत्संबो० हे अर्ह० / भुवः पतयो भूपतयः 'तत्पुरुषः' / आनता भूपतयो यस्यां सा आनतभूपतिः ‘बहुव्रीहिः' / तामानतभूपतिम् / सन् नाशो येषां ते सन्नाशाः ‘बहुव्रीहिः' / तेषां सन्नाशानाम् / दानस्य रसो दानरसः 'तत्पुरुषः' / सह दानरसेन वर्तते यत् तत् सदानरसं ‘बहुव्रीहिः' / / इति काव्यार्थः / / 43 / / सि० वृ०-भवजलनिधीति / हे इत्यामन्त्रणे / हे अर्हन्नाथागम !-जिनेन्द्रसिद्धान्त ! त्वं मतिःप्रज्ञा विद्यते येषां ते मतिमन्तः तेषां मतिमतां जनानां सदा-सर्वदा 'सदानरसं' दानम्-उत्सर्जनं तस्य रसोगुणः तेन सह वर्तते यत् तत् तथा, “शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः” इत्यमरः (श्लो० 2789), ताशं पदं-स्थानकं तनु-विस्तारय देहीत्यर्थः / 'तनु विस्तारे' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'तनादेरुप्' (सा० सू० 997), ओर्वा हेः' (सा० सू० 981) इति हेर्लोपः / तथा च 'तनु' इति सिद्धम् / अत्र 'तनु' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / पदम् / “पदं व्यवसितत्राण-स्थानलक्ष्माझिवस्तुषु” इत्यमरः (श्लो० 2521) / कथंभूतम् ? / सदानरसम् / कथम् ? / सदा / केषाम् ? / मतिमताम् / कथंभूतानां मतिमताम् ? / ‘सन्नाशानां' सन्नाः क्षीणाः विशीर्णा वा आशा-मनोरथा येषां ते तथा तेषाम् / पुनः कथंभूतानाम् ? / 'सन्नाशानां' सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / “सत् प्रशस्ते विद्यमाने” इति विश्वः / अल्पायुषामित्यर्थः / मतिमतां किं कुर्वताम् ? / समभिलषतां-आकाङ्क्षताम् / काम् ? / 'नरसम्पदं'

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234