Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ श्रीश्रेयांसजिनस्तुतयः 175 नराणां सम्पत् नरसम्पत् ताम् / कथंभूतां नरसम्पदम् ? / 'आनतभूपतिं' आनताः-प्रणताः भूपतयोराजानो यस्यां सा ताम् / पुनः कथंभूताम् ? / मतां-संमताम् अभीष्टामिति यावत् / कस्मिन् ? / 'तनुमति' तनुर्विद्यते यस्य स तनुमान् तस्मिन्, प्राणिनीत्यर्थः / तथा च ये मतिमन्तो मरणकाले नरसम्बधिनी सम्पदं वाञ्छन्ति तेषां त्वं तादृशं स्थानं देहि, यत्र दानरसो भवतीति वाक्यार्थः / अवशिष्टं त्वेकं संबोधनम् / तस्य चायमर्थः-'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वात् जलनिधिः-समुद्रः तत्र भ्राम्यन्-पर्यटन् यो जन्तूनां-प्राणिनां व्रजः-समूहः तस्य आयतःविस्तीर्णः स चासौ पोत इव पोतो-यानपात्रं तस्य संबोधनं हे भव० / “यानपात्रे शिशौ पोतः” इत्यमरः (श्लो० 2454) / “पोतः शिशौ बहिः च, गृहस्थाने च वाससि” इति मेदिनी / / 43 / / . (3) सौ० वृ०-भजलनिधीति / भवः-संसारः चातुर्गतिकलक्षणः स एव जलनिधिः-समुद्रः तस्मिन् भ्रमन्तः-पर्यटन्तो ये जन्तवः-प्राणिनः तेषां व्रजः-समूहः तेषां तारणे आयतो-विस्तीर्णः पोत इव पोतःयानपात्रं, तस्य सं० 'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' / अर्हन्तो-वीतरागाः केवलज्ञानिनः तेषां नाथाः-तीर्थकराः तेषां आगमः-सिद्धान्तः तस्य सं० हे 'अर्हन्नाथागम !' / त्वं मतिमतां विदुषां सदा-सर्वदा सदानरसं दानहर्षेण सहितं पदं-स्थानं तनु इत्यन्वयः / 'तनु' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / 'तनु' विस्तारय / किं कर्मतापन्नम् ? | 'पदम' / केषाम् ? / 'मतिमताम' पण्डितानाम् / कथम् ? "सदा' / किंविशिष्टानां मति(नर)सम्पदम् ? / 'वानर' (?) इति क्रियापदम् / तथा नराणां सम्पदं नरसम्पदं वा / किंविशिष्टां (नर)सम्पदम् ? / [मति वा] आनताः-प्रणता भूपतयः यस्यां सा आनतभूपतिः, तां 'आनतभूपतिम्' / पुनः किंवि० ? / 'मतां' अभिमताम् / कस्मिन् ? / 'तनुमति' प्राणिनि / पुनः किंवि० मतिमताम् ? / सन्-विद्यमानः प्रशस्तो वा नाशः-अन्तो येषां ते सन्नाशाः तेषां सन्नाशानाम्' / इति पदार्थः / / अथ समासः-जलानि निधीयन्ते अस्मिन् इति जलनिधिः, भव एव जलनिधिः भवजलनिधिः, भवजलनिधौ भ्राम्यन्तः भवजलनिधिभ्राम्यन्तः, भवजलनिधिभ्राम्यन्तश्च ते जन्तवश्च भवजलनिधिभ्राम्यज्जन्तवः, भव०जन्तूनां व्रजः भवजलनिधिभ्राम्यज्जन्तुव्रजः, आयतश्चासौ पोतश्च आयतपोतः, भवज०व्रजस्य आयतपोतः भवज०व्रजायतपोतः, तस्य (सं०) हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! / हे इत्यामन्त्रणपदम् / तनुः-शरीरं विद्यते यस्यासौ तनुमान, तस्मिन् तनुमति / सन्नाः-क्षीणाः आशा येषां ते सन्नाशाः, तेषां सन्नाशानाम् / दानस्य रसः दानरसः, दानरसेन सहितं सदानरसम्, तत् सदानरसम् / सम्यक् प्रकारेण अभिलषन्तः तेषां समभिलषताम् / सुरादिकृतां पूजा अर्हन्ति ते अर्हन्तः, अर्हतां नाथाः अर्हन्नाथाः, अर्हन्नाथानां आगमः अर्हन्नाथागमः, तस्य सं० हे अर्हन्नाथागम ! / आनताः१. अस्त-व्यस्तम्पदमिदम्, एवमत्र सम्भाव्यते, ...मतिमताम् ? सन्नाशानां सन् नाशो मृत्युर्येषां ते सन्नाशास्तेषां सन्नाशानाम्" 2. अशुद्धस्थलमेतत्, किन्तु के कर्तुस्तात्पर्यविषयकाः शब्दा इति प्रत्यन्तराभावान्न निश्चेतुं शक्यते /

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234