Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 204
________________ श्रीश्रेयांसजिनस्तुतयः 173 'मतिं मम' प्रतिभा मे / 'असमदमहितां' सह मदेन वर्तन्ते ये ते, न समदाः असमदाः-शान्तास्तैर्महितांपूजिताम् / ‘आरात्' दूराद्, अन्तिकाद् वा। ‘इष्टा' पूजिता, अभिमता वा / 'समानवराजया' सह मानवराजैः-मनुजपतिभिर्वर्तते या तया / जीवालीनां दिष्टा समानवरा इष्टा सती नमदमृतभुक्पङ्क्तया नूता जिनवरततिः मे मतिं तनोतु इति सम्बन्धः / / 42 / / अवचूरिः जिनेन्द्रराजिर्मम मतिं ददातु / किंभूता ? / प्राणिगणानां निर्निमित्तवत्सला | असमो दमो येषां निरुपमदमस्य वा हिता-अभिप्रेता / अमारा-अकामा, अमरणा वा / आदिष्टो-दत्तोऽसमानोऽपूर्वो वरोवाञ्छितार्थप्राप्तिर्यया सा / अजया-अपरिभूता, यद्वा न जायते इत्यजा तया नमन्तो-नम्रा येऽमृतभुजोदेवास्तेषां पङ्क्तया नूता-स्तुता / मतिं किंभूताम् ? / असमदैः-निरहंकारैः-महिता-पूजिताम् / आरात्शीघम् / इष्टा-पूजिता, अभिमता वा / देवपङ्क्त्या किंभूतया ? / सह मानवराजैः-नरेन्द्रैवर्तते या तया / / 42 // जिनागमस्य स्तुतिः- : भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे . तनु मतिमतां सन्नाशानां सदा नरसम्पदम् / समभिलषतामहन्नाथागमानतभूपति - तनुमति मतां सन्नाशानां सदानरसं पदम् // 3 // 43 // - हरिणी (1) ज० वि०-भवजलनिधीति / हे इत्यामन्त्रणे / अर्हन्नाथागम ! जिनेन्द्रसिद्धान्त ! त्वं मतिमतांमनीषिणां जनानां सदा-सर्वदा ‘सदानरसं' सह दानरसेन द्रव्यवितरणाभिलाषेण वर्तते यत् तत् तथा तादृशं पद-स्थानकं तनु-विस्तारय-देहीति क्रियाकारकसंयोगः / अत्र 'तनु' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? ‘पदम्' / कथंभूतम् ? 'सदानरसम्' / कथम् ? 'सदा' / केषाम् ? ‘मतिमताम्' / कथंभूतानां मतिमताम् ? ‘सन्नाशानाम्' सन्ना-विशीर्णाः क्षीणा वा आशा-मनोरथा येषां ते तथा तेषाम् / पुनः कथंभूतानाम् ? सन्नाशानाम्' सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / अल्पायुषामित्यर्थः /

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234