Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 203
________________ 172 शोभनस्तुति-वृत्तिमाला ते अमृतभुजश्च नमदमृतभुजः, नमदमृतभुजां पङ्क्तिः नमदमृतभुक्पङ्क्तिः , तया नमदमृतभुक्पङ्क्त्या / न समः असमः, असमो दमो येषां ते असमदमाः, असमदमैः असमदमानां वा हिता असमदमहिता, तां असमदमहिताम् / मानवानां राजा मानवराजः, मानवराजैः सहिता समानवराजा, तया समानवराजया / 'राजाहःसखिभ्यष्टच्' (पा० अ०५, पा० 4, सू० 91) / न जायते इति अजा, तया अजया / इति द्वितीयवृत्तार्थः / / 42 / / (4) दे० व्या०-जिनवरततिरिति / जिनवरततिः-तीर्थङ्करश्रेणिः मम मतिं-बुद्धिम् आरात्-शीघ्रं यथा स्यात् तथा तनोतु-विस्तारयतु इत्यन्वयः / 'तनु विस्तारे' धातुः / 'तनोतु' इति क्रियापदम् / का की ? | जिनवरततिः / जिनवराणां ततिः जिनवरततिरिति विग्रहः / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? | मम / किंविशिष्टां मतिम् ? / 'असमदमहिताम्' मदेन-हर्षेण सह वर्तमानाः समदाः, न समदा असमदाः, तैः महितां-पूजिताम् / किंविशिष्टा जिनवरततिः ? / 'अकारणवत्सला' अकारणेन-प्रयोजनाभावेन वत्सला-सस्नेहा / कासाम् ? / जीवालीनाम् / जीवानां आल्यः तासां, प्राणिगणानामित्यर्थः / पुनः किंविशिष्टा ? / 'असमदमहिता' असमः-अनन्यकल्पः दमः-इन्द्रियनियन्त्रणं येषां ते असमदमाः अर्थान्मुनयः तेषां हिता-हितकारिणी / पुनः किंविशिष्टा ? / 'अमारा' नास्ति. मारः-कन्दर्पो यस्याः सा तथा / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 59) / पुनः किंविशिष्टा ? | 'दिष्टासमानवरा' दिष्ट:प्रदत्तः असमानः अनन्यकल्पो वरो यया सा तथा / पुनः किंविशिष्टा ? / अजया-जेतुमशक्या / मिथ्यादृष्टिभिरिति शेषः / यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया / अकारं विनैव छेदः / पुनः किंविशिष्टा ? / नूता-स्तुता / कया ? | ‘नमदमृतभुक्पङ्क्त्या ' नमन्तः-प्रणमन्तः ये अमृतभुजःत्रिदिवेशाः तेषां पङ्क्तिः-श्रेणिः तया / किंविशिष्टया नमदमृतभुक्पङ्क्तया ? / 'समानवराजया' मानवाना-मनुष्याणां राजानः-मानवराजाः ‘राजाहःसखिभ्यष्टच' (पा० अ० 5, पा० 4, सू० 91) इति टच प्रत्ययः / तैः सह वर्तमाना समानवराजा तया / 'सहादेः सादिः' (सा० सू०५०६) इति सूत्रेण सकारोऽवस्थितः / पुनः किंविशिष्टा ? / इष्टा-वल्लभा / सर्वेषामिति शेषः / / इति द्वितीयवृत्तार्थः / / 42 / / ध० टीका-जिनवरेति / 'जिनवरततिः' तीर्थंकरानुपूर्वी। ‘जीवालीनां' जन्तुसन्ततीनाम् / 'अकारणवत्सला' निष्कारणस्निग्धा / 'असमदमहिता' असमो दमो येषां तेषाम्, असमस्य वा दमस्य हिताहितकारिणी / 'अमारा' निर्मदना / 'दिष्टासमानवरा' दिष्टा-दत्ता असमाना-असदृशा वराः-प्रार्थितार्था यया सा / 'अजया' न विद्यते जयः-अभिभवः कुतश्चित् यस्याः सा, अथवा न जायत इत्यजा तया / 'नमदमृतभुक्पङ्क्तया' नमन्ती या अमृतभुजा-देवानां पङ्क्तिः -तया / 'नूता' स्तुता / 'तनोतु' प्रथयतु /

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234