Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 170 शोभनस्तुति-वृत्तिमाला असमदमानां-निरुपमोपशमानां हिता-हितकारिणी / पुनः कथं० ? 'अमारा' माररहिता | पुनः कथं० ? 'दिष्टासमानवरा' दिष्टा-दत्ता असमाना-असाधारणा वराः-प्रार्थितार्था यया सा तथा / पुनः कथं ? 'अजया' न विद्यते जयः-अभिभवः कुतश्चित् यस्याः सा तथा / पुनः कथंभूता ? 'नूता' स्तुता / कया ? 'नमदमृतभुक्पङ्क्त्या ' नमन्ती या अमृतभुजां-देवानां पङ्क्तिः -श्रेणिः तया / तथा कथंभूतया ? 'समानवराजया' मानवराजैः-भूपतिभिः सह वर्तमानया / अजयेति जिनवरततेर्विशेषणं व्याख्यातम् / तत्र नमदमृतभुक्पङ्क्तेर्वा व्याख्यायते / तथाहि-कथंभूतया नमदमृतभुक्पङ्क्तया ? 'अजया' न जायत इत्यजा तया / तस्या उत्पातशय्यायामेवोत्पादात् / जन्मक्लेशरहितयेत्यर्थः / जिनवरततिः पुनः कथं ? 'इष्टा' पूजिता अभिमता वा / / अथ समासः-जिनानां जिनेषु वा वरा जिनवराः 'तत्पुरुषः' / जीवानां आल्यो जीवाल्यः तत्पुरुषः / तासां जीवा० / न विद्यते कारणं यत्र तत् अकारणं ‘बहुव्रीहिः' / अकारणं वत्सला अकारणव० 'तत्पुरुषः' / न समो असमः 'तत्पुरुषः' / असमो दमो येषां ते असमदमाः ‘बहुव्रीहिः' / असमदमैर्महिता असम० 'तत्पुरुषः' / न विद्यते मारो यस्याः सा अमारा ‘बहुव्रीहिः' / न समानाः असमानाः 'तत्पुरुषः' / असमानाश्च ते वराश्च अस० 'कर्मधारयः' / दिष्टा असमानवरा यया सा दिष्टास० बहुव्रीहिः / न विद्यते जयो यस्याः सा अजया 'बहुव्रीहिः / यद्वा न जायत इत्यजा 'तत्पुरुषः' / तया अजया | अमृतं भुञ्जन्तीत्यमृतभुजः 'तत्पुरुषः' / अमृतभुजां पङ्क्तिः अमृतभुक्पङ्क्तिः 'तत्पुरुषः' / नमन्ती चासावमृतभुक्पङ्क्तिश्च नमद० 'कर्मधारयः' / तया नमद० / सह मदेन वर्तन्ते इति समदाः 'तत्पुरुषः' / न समदा असमदाः 'तत्पुरुषः' / असमदैर्महिता असमद० 'तत्पुरुषः' / तां असम० / मानवानां राजानो मानवराजाः 'तत्पुरुषः' / सह मानवराजैवर्तते या सा समानवराजा 'तत्पुरुषः' / तया समा० / इति काव्यार्थः / / 42 / / / (2) . सि० वृ०-जिनवरततिरिति / जिनानां जिनेषु वा वराः-प्रधानाः तेषां ततिः-पङ्क्तिः जिनवरततिः मम मतिं-प्रतिभा आरात्-शीघ्रं तनोतु-विस्तारयतु इत्यर्थः / 'तनु विस्तारे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तनादेरुप्' (सा० सू० 997), 'नूपः' (सा० सू० 979) इति गुणः / तथा च 'तनोतु' इति सिद्धम् / अत्र 'तनोतु' इति क्रियापदम् / का की ? | जिनवरततिः / कां कर्मतापन्नाम् ? / मतिम् / कथम् ? आरात् / “आराद् दूरसमीपयोः” इति विश्वः / कथंभूतां मतिम् ? / 'असमदमहितां' सह मदेन-अभिमानेन वर्तन्ते इति समदाः 'तत्पुरुषः', न समदा असमदाः तैर्महिता-पूजिता ताम् / कथंभूता जिनवरततिः ? / 'अकारणवत्सला' न विद्यते कारणं यत्र 1. भ्रान्तमिदम्, श्लोके 'असमदमहिता' इति पाठादत्र ‘असमदमैर्हिता' इत्यपेक्ष्यते /

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234