Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 199
________________ 168 शोभनस्तुति-वृत्तिमाला अथ समासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः, तेन कुसुमधनुषा / मोहस्य वशः मोहवशः, तं मोहवशम् / अलसा दृशो यासां ताः अलसदृशः, तासां अलसदृशाम् / नृपक्षे तु पुंस्त्वपुरस्कारेण येषां ते वा / गीतस्य आरावा गीतारावाः / “संबोधनेऽङ्ग भोः प्याट् पाट् हे है हहो अरेऽयि रे” इति हैमकोषः (का० 6, श्लो० 173) / अतिशयेन प्रणमत इति प्रणमततराम् / यस्य मनः यन्मनः, तद् यन्मनः / कमलवद् वा कमलानां सदृशं अङ्गं यस्याः सा कमलसदृशाङ्गी / हरिणीच्छन्दसा स्तुतिरियम् / इति प्रथमवृत्तार्थः / / 41 / / दे० व्या०–कुसुमधनुषेति / अयीति कोमलामन्त्रणे / अलसदृशां-मृगाक्षीणां / गीतारावाःगीतध्वनयो यस्मात् हेतोः कमन्यं जनं इति शेषः, वलाद-हठाद् मोहवशं-प्रेमवशवर्तिनं न व्यधुःनाकार्षुः ? अपि तु सर्वमप्यकार्युः इत्यन्वयः / 'न व्यधुः' इति क्रियापदम् / के कर्तारः ? / गीतारावाः / कासाम् ? 'अलसदृशाम्' आलस्ययुक्ते, अर्थोद्घाटिते इति यावत्, दृशौ-अक्षिणी यासां ता: तासाम् / “अलसेक्षणा मृगाक्षी” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 170) / कं कर्मतापन्नम् ? / जनम् / किंविशिष्टं जनम् ? / तापितं-पीडितम् / केन ? / 'कुसुमधनुषा' कुसुममेव धनुः-कार्मुकं यस्य स कुसुमधन्वा-कन्दर्पः तेन / “पुष्पधन्वा रतिपतिः” इत्यमरः (श्लो० 52), तत्-तस्मात् कारणात् तं श्रेयांसंश्रेयांसनाथं द्राक्-तूर्णं यथा स्यात् तथा यूयं प्रणमततराम्-अतिशयेन प्रणमतेंति पूर्वेण सम्वन्धः / ‘णम प्रह्वीभावे' धातुः / ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / श्रेयांसम् / यत्तदोर्नित्याभिसम्बन्धाद् यन्मनः-यस्य चित्तं अबला-सामान्यवनिता वाशब्दश्चकारार्थः, तेन दयिताऽपि स्वकीयवनिताऽपि च न आहृत-न क्षिप्तवती इत्यन्वयः / 'हृञ् हरणे' धातुः / किंविशिष्टा दयिता ? | 'कमलसदृशाङ्गी' कमलेन-पङ्कजेन सदृशं-तुल्यं कोमलत्वात् अङ्ग-शरीरं यस्याः सा तथा / एतेन यस्याः संस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवति इति सूचितम् / पुनः किंविशिष्टा ? / तारा-उज्ज्वला गौरांगीतियावत् / एतेन “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः” (कुमारसम्भवे) इत्यादिना विकारसामग्यां सत्यामपि विकारानुत्पातत्वेन अतिधीरत्वं ध्वन्यते / इति प्रथमवृत्तार्थः / / 41 / / ध० टीका-कुसुमधनुषेति / 'कुसुमधनुषा' स्मरेण / 'यस्मादन्यं' यतोऽपरम् / 'न मोहवशं' न रागपरवशम् / 'व्यधुः' विहितवन्तः / 'कं' इति प्रश्ने / ‘अलसदृशां' स्तिमितलोचनानाम् / स्त्रीणां नृणां वा / अनेन गायकानां समदचेष्टामाचष्टे / 'गीतारावाः' गान्धर्वध्वनयः / 'बलात्' प्रसभम् / 'अयि' इति सम्बोधने / ‘तापितं' सन्दीपितम् / 'प्रणमततराम्' अतिशयेन नमत / 'द्राक्' सपदि / 'श्रेयांसम्' श्रेयांसनामानम् / 'न च' नैव। 'आहृत' क्षिप्तवती / 'यन्मनः' यस्य मानसम् / 'कमलसदृशाङ्गी शतपत्र

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234