Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________ 166 शोभनस्तुति-वृत्तिमाला केन ? 'कुसुमधनुषा' कामेन / गीतारावाः कासाम् ? 'अलसदृशाम्' / अनेन विशेषणेन गानकारकाणां समदचेष्टावत्त्वमाचष्टे / अत्र कमिति प्रश्ने / ततोऽयमर्थः / अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलाद् मोहवशं न व्यधुः ? / अपि तु सर्वमपि व्यधुरेवेति / अबला वा सुन्दरी वा / ‘वा शब्दः' समुच्चयार्थः / ‘यन्मनो' यस्य मानसं 'न चाहृत' नाक्षिप्तवती / न क्षोभयामासेति भावः / अत्रापि 'आहत' इति क्रियापदम् / कथं ? 'न' / का की ? 'अबला' / किं कर्मतापन्नम् ? 'यन्मनः' / अबला कथंभूता ? 'कमलसदृशाङ्गी' वारिजसमगात्री सौकुमार्येण / पुनः कथं० 'तारा' कान्तिमती / 'च' शब्द: पुनरर्थे / पुनः कथं० ? 'दयिताऽपि' प्रेयस्यपि / / अथ समासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः ‘बहुव्रीहिः' / तेन कुसुम० / मोहस्य वशो मोहवशः 'तत्पुरुषः' / तं मोहवशम् / अलसा दृशो यासां ता अलसदृशः ‘बहुव्रीहिः' / तासां अलसदृशाम् / नृपक्षे तु पुंस्त्वपुरस्कारेण समासो विधेयः / गीतस्यारावा गीतारावाः 'तत्पुरुषः' / यस्य मनो यन्मनः ‘तत्पुरुषः' / तद् यन्मनः / कमलस्य सदृशं कमल० 'तत्पुरुषः' / कमलसदृशं अङ्गं यस्याः (सा) कमल० ‘बहुव्रीहिः / इति काव्यार्थः / / 41 / / (2) सि० वृ०-कुसुमधनुषेति / भो भव्याः ! यूयं तं श्रेयांसं-श्रेयांसनामानं तीर्थङ्करं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेत्यर्थः / प्रपूर्व ‘णम प्रह्वीभावे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / ‘आदेः एणः स्नः' (सा० सू० 748) इति नत्वे कृतेऽपि पुनर्णः / अप्० (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रणमत' इति सिद्धम् / अत्र ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / 'श्रेयांसं' श्रेयांसौ अंसौ अस्य (स) श्रेयांसः पृषोदरादिः / विश्वस्यापि श्रेयान्-हितकर इति वा श्रेयांसः / गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या मात्रा आक्रान्ता श्रेयश्च जातं इति वचनात् श्रेयांसः तम् / कथम् ? / द्राक् / यत्तदोरभिसम्बन्धात् तं कम् ? / यस्मात् श्रेयांसाद् अन्यम्-अपरं जनं कं अलसदृशांस्तिमितलोचनानां सरागदृशां वा स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः वलाद-हठाद् मोहवशंरागपरवशं न व्यधुः, न चक्रुः इत्यर्थः / ‘डु धाञ् धारणपोषणयोः' इति धातोः विपूर्वस्य भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनम् अन् / 'दिबादावट्' (सा० सू० 707), 'दादेः पे' (सा० सू० 725) इति सिलोपः / ‘स्याविदः' (सा० सू० 738) इति अनः उस् / ‘आतोऽनपि' (सा० सू० 805) इत्याकारलोपः / ‘इ यं स्वरे' (सा० सू० 33), ‘स्रोर्विसर्गः' (सा० सू० 124) / तथा च 'व्यधुः' इति सिद्धम् / अत्र 'व्यधुः' इति क्रियापदम् / के कर्तारः ? | गीतारावाः / कं कर्मतापन्नम् ? / कम् / कथंभूतं न व्यधुः ? / मोहवशम् / कस्मात् ? / बलात् / कथंभूतं सन्तम् ? / तापितं-दीपितं सन्तम् / केन /

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234