Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 200
________________ श्रीश्रेयांसजिनस्तुतयः 169 समगात्री सौकुमार्येण / 'तारा' कान्तिमती / 'वा' शब्दः समुच्चयार्थः / 'अबला' नितम्बिनी / 'दर्यिताऽपि' प्रेयस्यपि / 'तम्' / कुसुमधनुषा बलात् तापितं यस्मादन्यमपि कं न मोहवशं अलसदृशाङ्गी तारा वा व्यधुः ? अपि तु सर्वमेव विहितवन्तः / अबला च यन्मनः कमलसदृशाङ्गी तारा वा दयिताऽपि नाहृत तं श्रेयांसं प्रणमततरां इति योजनाक्रमः / ननु विरुद्धमेतत्, यदि दयिता कथं मनो नाहृत ? नैवं, संयमप्रतिपत्तिकालमङ्गीकृत्येदमुच्यते, न सर्वदा / / 41 / / अवचूरिः अलसदृशा-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयो यस्माज्जिनात् कमन्यं जनं मोहवशवर्तिनं न व्यधुः.? / अपि तु सर्वमप्यकर्षुः / किंविशिष्टम् ? / बलात्-प्रसभम् / अयि संबोधने / तापितं-पीडितम् / केन ? / कुसुमधनुषा-कामेन / हे जनाः ! तं श्रेयांसं प्रणमततराम् / द्राक्-शीघ्रम् / अबला-स्त्री दयिताऽपि-कान्ताऽपि यन्मनो-यन्मानसं च नाहृत-नाक्षिप्तवती / किंभूता ? / कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसदृशाङ्गी / तारा-मनोहरा / वा समुच्चये / / 41 / / जिनवराणां तल्लक्षणगर्भितस्तुतिःजिनवरततिर्जीवालीनामकारणवत्सलाऽ- . समदमहिताऽमारा दिष्टासमानवराऽजया / नमदमृतभुक्पङ्क्तया नूता तनोतु मतिं ममाऽ.. समदमहितामारादिष्टा समानवराजया // 2 // 42 // - हरिणी (1) ज० वि०-जिनवरततिरिति / जिनवरततिः-तीर्थकरपङ्क्तिः मम मतिं-प्रतिभा आरात्-शीघ्रं तनोतु-विस्तारयतु इति क्रियाकारकयोगः / अत्र 'तनोतु' इति क्रियापदम् / का की ? 'जिनवरततिः' / कां कर्मतापन्नाम् ? ‘मतिम्' / कस्य ? 'मम' / कथम् ? आरात्' / मतिं कथंभूताम् ? 'असमदमहिताम्' असमदै:-मदरहितैः शान्तैरित्यर्थः, महितां-पूजिताम् / जिनवरततिः कथंभूता ? 'अकारणवत्सला' निष्कारणं स्निग्धा / कासाम् ? 'जीवालीनाम्' जन्तुसन्ततीनाम् / पुनः कथं० ? 'असमदमहिता' 1. 'ताऽमाराऽऽदिष्टासमावरा जया' इति पाठान्तरम् /

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234